________________
आगम
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [-], उद्देशक [-], मूलं [२२६...],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१] अंग सूत्र-[१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२२६/ गाथा
A
॥ अहम् ॥ • जयत्यनादिपर्यन्तमनेकगुणरत्नभूत् । न्यत्कृताशेषतीर्थेशं तीर्थ तीर्थाधिपैर्नुतम् ॥१॥ नमः श्रीवर्द्धमानाय, सदाचारविधायिने । प्रणताशेषगीर्वाणचूडारत्नार्चितहिये ॥२॥
आचारमेरोर्गदितस्य लेशतः, प्रवच्मि तोषिकचूलिकागतम् ।
आरिप्सितेऽर्थे गुणवान् कृती सदा, जायेत निःशेषमशेषितक्रियः ॥ ३॥ उक्तो नवब्रह्मचर्याध्ययनात्मक आचारभुतस्कन्धः, साम्प्रतं द्वितीयोऽयश्रुतस्कन्धः समारभ्यते, अस्य चायमभिसम्बन्धः-उक्तं प्रागाचारपरिमाणं प्रतिपादयता, तद्यथा-"नबंभचेरमइओ अट्ठारसपयसहस्सिओ ओ । हवह य सपंचचूलो बहुबहुअयरो पयग्गेणं ॥१॥" तत्राये श्रुतस्कन्धे नवब्रह्मचर्याध्ययनानि प्रतिपादितानि, तेषु चन समस्तोऽपि विवक्षितोऽर्थोऽभिहितः अभिहितोऽपि सद्धेपतोऽतोऽनभिहितार्थाभिधानाय सझेपोक्तस्य च प्रपश्चाय तदनभूताश्चतन्त्रशूडा उक्तानुक्तार्थसमाहिकाः प्रतिपाद्यन्ते, तदात्मकश्च द्वितीयोऽयश्रुतस्कन्धः, इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या प्रतन्यते, तत्र नामस्थापने अनादृत्य द्रव्याग्रनिक्षेपार्थं नियुक्तिकृदाह
१ "तविशेष. २ मतम् ३ वीरनाथाय ४ भये ५ नपब्रह्मचर्यमयोऽयदशापवसदनको मैदः । भनात न सपाचूलो बहुबातरः पदामेण ॥३॥
१७)
दीप अनुक्रम [३३४]
For more
Fora uwong
| अत्र द्वितीय श्रुतस्कंध आरभ्यते, .....[उपोद्घात गाथाएँ), प्रथम श्रुतस्कंधेन सह सम्बन्धस्य निरूपणं . प्रथम चूलिका आरब्धा,
~350~