SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [४], मूलं [२२६/गाथा-१७],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचाराङ्गवृत्तिः (शी०) गाथा द्वासप्तत्यधिकेषु हि शतेषु सप्तसु गतेषु गुप्तानाम् । संवत्सरेषु मासि च भाद्रपदे शुरू शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा । सम्यगुपयुज्य शोध्यं मात्सर्यविनाकृतैरायः । कृत्वाऽऽचारस्य मया टीका यत्किमपि संचितं पुण्यम् । तेनामुयाजगदिदं नितिमतुला सदाचारम् ।। वर्णः पदमथ वाक्यं पधादि च यन्मया परित्यक्तम् । तच्छोधनीयमत्र च व्यामोहः कस्य नो भवति? ॥४॥ तत्त्वादित्यापराभिधानश्रीमच्छीलाचार्यविहिता वृत्तिब्रह्मचर्यश्रुतस्कन्धस्य आचाराङ्गस्य समाप्ता। ॥३१७॥ [१७] दीप अनुक्रम [३३४] 564 इति श्रीमद्भद्रबाहुस्वामिसंहधनियुक्तिसंकलिताचाराङ्गप्रथमश्रुतस्कन्धस्य वृत्तिः श्रीवाहरिगणिविहितसाहाय्यकेन श्रीशीलाङ्काचार्येण तत्त्वा दित्यापराभिधानेन विहिताऽऽयाता संपूर्तिम् । ।।३१७॥ JANEaication intamanand EmpunamIAFTMatrumore wwwjararam प्रथम श्रुतस्कंध: परिसमाप्त: ~349~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy