SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [४], मूलं [२२६/गाथा-१७],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत गाथा [१७] दीप अनुक्रम [३३४] श्रीआचा- यायाः प्राधान्यम् , अन्वयव्यतिरेकावपि क्रियायां समुपलभ्येते, यतः-सम्यचिकित्साविधिज्ञोऽपि यथार्थोंषधावाप्ता नयवि. राङ्गवृत्तिः बिपि उपयोगक्रियारहितो नोल्लाघतामेति, तथा चोकम्-"शास्त्राण्यधीत्यापि भवन्ति मूखों, यस्तु क्रियावान् पुरुषः॥ठा (शी०) स विद्वान् । संचिन्त्यतामौषधमातुरं हि, किं ज्ञानमात्रेण करोत्यरोगम् ॥१॥" तथा "क्रियैव फलदा पुसां, न ज्ञान फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥” इत्यादि, तरिक्रयायुक्तस्तु यथाऽभिलषितार्थ॥३१६॥ भाग्भवत्यपि, कुत इति चेत् न हि दृष्टेऽनुपपन्नं नाम, न च सकललोकप्रत्यक्षसिद्धेऽर्थेऽन्यत्प्रमाणान्तरं मृग्यत इति, तथाऽऽमुष्मिकफलप्रात्यर्थिनाऽपि तपश्चरणादिका क्रियैव कर्तव्या, मौनीन्द्रं प्रवचनमप्येवमेव व्यवस्थितं, यत उक्तं'चेइयकुलगणसझे आयरियाणं च पवयण सुए य । सव्येसुऽवि तेण कयं तवसञ्जममुजमन्तेणं ॥१॥" इतश्चैतदेवमङ्गीकर्तव्यं, यतस्तीर्थकृदादिभिः क्रियारहितं ज्ञानमप्यफलमुक्तं, उक्तं च-सुबहु पि सुअमधीतं किं काहि चरणविप्पडण(मुक)स्स। अंधस्स जह पलित्ता दीवसतसहस्सकोडीवि ॥१॥" इशिक्रियापूर्वकक्रियाबिकलत्वात्तस्येति भावः, न केवलं क्षायोपशमिकाग्ज्ञानाकिया प्रधाना, क्षायिकादपि, यतः सत्यपि जीवाजीवाद्यखिलवस्तुपरिच्छेदके ज्ञाने समुलसिते न व्युपरतक्रियानिवर्तिध्यानक्रियामन्तरेण भवधारणीयकर्मोच्छेदः, तदच्छेदाच न मोक्षावाप्तिरित्यतो न ज्ञानं प्रधान, चरणक्रियायां पुनरैहिकामुष्मिकफलावाप्तिरित्यतः सैव प्रधानभाषमनुभवतीति, तदेवं ज्ञानमृते सम्यक्रियाया अभावः, तदभावाच तदर्थप्रवृत्तस्य ज्ञानस्य वैफल्यम् । एवमादीनां युक्तीनामुभयत्राप्युपलब्धेयाकुलितमतिः IPL||३१६॥ १ चैत्यकुलगणसके आचार्ये च प्रवचने श्रुते च । सर्वेयपि तेन कृतं तपःसंयमयोग्यच्छता ॥१॥२ सुबद्दपि श्रुतमधीतं किं करिष्यति विहीणचरणस्य ।। Dअन्धस्य यथा प्रदीता दीपशतसइलकोव्यपि ॥१॥ ~347~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy