________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [४], मूलं [२२६/गाथा-९],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१] अंग सूत्र-[१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
गाथा
दीप अनुक्रम [३२६]]
राधानं 'प्रेक्षमाणः' पर्यालोचयन न पुनर्भगवतः कथंचिद्दौर्मनस्य समुत्पद्यते, तथाऽप्रतिज्ञः-अनिदान इति ॥ किं च-ज्ञात्वा | II हेयोपादेयं स महावीरः कर्मप्रेरणसहिष्णुर्नापि च पापकं कर्म स्वयमकार्षीत् न चाप्यन्यैरचीकरत् न च क्रियमाणमपर-1 रनुज्ञातवानिति ॥ किं च
गाम पविसे नगरं वा घासमेसे कडं परटाए । सुविसुद्धमेसिया भगवं आयतजोगयाए सेविस्था ॥९॥ अदु वायसा दिगिंछत्ता जे अन्ने रसेसिणो सत्ता । घासेसणाए चिट्ठन्ति सययं निवइए य पेहाए ॥ १०॥ अदुवा माहणं च समणं वा गामपिण्डोलगं च अतिहिं वा। सोवागमूसियारिं वा कुकुरं वावि विट्रियं पुरओ ॥ ११ ॥ वित्तिच्छेयं वजन्तो तेसिमप्पत्तियं परिहरन्तो । मन्दं परक्कमे भगवं अहिंसमाणो
घासमेसित्था ॥ १२॥ ग्राम नगरं वा प्रविश्य भगवान् ग्रासमन्वेषयेत् , परार्थाय कृतमित्युद्गमदोपरहितं, तथा सुविशुद्धमुत्पादनादोषरहितं, तथैषणादोपपरिहारेणैपित्वा-अन्वेष्य भगवानायतः-संयतो योगो-मनोवाकायलक्षणः आयतवासी योगश्चायतयोगो|| -ज्ञानचतुष्टयेन सम्यग्योगप्रणिधानमायतयोगस्य भाव आयतयोगता तया सम्यगाहारं शुद्धं ग्रासैपणादोषपरिहारेण से
~342~