SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत गाथा [१२] दीप अनुक्रम [ ३२९] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [४], मूलं [२२६/गाथा १२],निर्युक्ति: [२८४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीआचाराङ्गवृत्तिः ( शी०) ॥ ३१४ ॥ वितवानिति ॥ किं च-अथ भिक्षां पर्यटतो भगवतः पथि वायसाः- काका 'दिगिंद्य'त्ति वुभुक्षा तयाssर्त्ता बुभुक्षार्त्ता ये चान्ये रसैषिणः- पानार्थिनः कपोतपारापतादयः सत्त्वाः तथा ग्रासस्यैषणार्थम् अन्वेषणार्थं च ये तिष्ठन्ति तान् सततम् - अनवरतं निपतितान् भूमौ 'प्रेक्ष्य' दृष्ट्रा तेषां वृत्तिव्यवच्छेदं वर्जयन्मन्दमाहारार्थी पराक्रमते ॥ किं च-अथ ब्रा५ ह्मणं लाभार्थमुपस्थितं दृष्ट्वा तथा श्रमणं शाक्याजीवकपरिव्राट्तापस निर्ग्रन्थानामन्यतमं 'ग्रामपिण्डोलक' इति भिक्षयोदरभरणार्थ ग्राममाश्रितस्तुन्दपरिमृजो द्रमक इति, तथाऽतिथिं वा - आगन्तुकम् तथा श्वपाकं चाण्डालं मार्जारी वा कुकुरं वापि श्वानं विविधं स्थितं 'पुरतः' अग्रतः समुपलभ्य तेषां वृत्तिच्छेदं वर्जयन् मनसो दुष्प्रणिधानं च वर्जयन् मन्दं मना तेषां त्रासमकुर्वन् भगवान् पराक्रमते, तथा परांश्च कुन्थुकादीन् जन्तून अहिंसन् ग्रासमन्वेषितवा - निति । किं च- Education Internationa अवि सूइयं वा सुक्कं वा सीयं पिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा लहें पिंडे अल दवि ॥ १३ ॥ अवि झाइ से महावीरे आसणत्थे अकुक्कुए झाणं । उ अहे तिरियं च पेहमाणे समाहिमपनेि ॥ १४ ॥ अकसाई विगयगेही य सदरूवेसु अमुच्छि झाई । छउमत्थोऽवि परक्कममाणो न पमायं सइपि कुव्वित्था ॥ १५ ॥ सयमेव अभिसमागम्म आयतजोगमायसोहीए । अभिनिव्वुडे अमाइछे आवकहं भगवं For Parts Only ~343~ उपधा०९ उद्देशकः४ ॥ ३१४ ॥
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy