________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [४], मूलं [२२६/गाथा-६],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
गाथा
(शी०)
[६] दीप अनुक्रम [३२३]
श्रीआचा- रित्था । राओवरायं अपडिन्ने अन्नगिलायमेगया भुझे ॥६॥ छट्रेण एगया भुले उपधा०९ रावृत्तिः। अदुवा अट्टमेण दसमेणं । दुवालसमेण एगया भुले पेहमाणे समाहिं अपडिन्ने ॥७॥
उद्देशका णच्चा णं से महावीरे नोऽविय पावगं सयमकासी । अन्नेहिं वा ण कारित्था कीरंतंपि ॥३१३॥
नाणुजाणित्था ॥८॥ 'एतानि ओदनादीन्यनन्तरोक्तानि प्रतिसेवते, तानि च समाहारद्वन्द्वेन तिरोहितावयवसमुदायप्रधानेन निर्देशा-18 स्कस्यचिन्मन्दबुद्धेः स्यादारेका यथा-त्रीण्यपि समुदितानि प्रतिसेवत इति, अतस्तद्युदासाय त्रीणीत्यनया सख्यया है निर्देश इति, त्रीणि समस्तानि व्यस्तानि वा यधालाभं प्रतिसेवत इति, कियन्तं कालमिति दर्शयति-अष्टी मासान् ऋतुबद्धसंज्ञकानात्मानं अयापयद्-वर्तितवान भगवानिति, तथा पानमप्यर्द्धमासमथवा मासं भगवान् पीतवान् | अपि च-1 मासद्वयमपि साधिकम् अथवा पडपि मासान् साधिकान् भगवान्यानकमपीत्वाऽपि 'रात्रोपरात्र'मित्यहर्निशं विहुत-IN
वान्, किंभूतः -'अप्रतिज्ञः' पानाभ्युपगमरहित इत्यर्थः, तथा 'अन्नगिलाय'न्ति पर्युषितं तदेकदा भुक्तवानिति ॥ हैकिं च-षष्ठेनैकदा भुते, षष्ठं हि नामैकस्मिन्नहन्येकभक्तं विधाय पुनर्दिनद्वयमभुक्त्वा चतुर्थेऽहथेकभक्कमेव विधत्ते,
ततश्चाद्यन्तयोरेकभक्तदिनयोक्तद्वयं मध्यदिवसयोश्च भक्तचतुष्टयमित्येवं पण्णां भक्तानां परित्यागात्पष्ट भवति, एवं ॥३१३॥ दिनादिवृद्ध्याऽष्टमाद्यायोज्यमिति, अथाष्टमेन दशमेनाथवा द्वादशमेनैकदा कदाचिद्भुक्तवान्, 'समाधि' शरीरसमा
~341~