SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक ||23|| दीप अनुक्रम [३१६] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [३], मूलं [२२६/गाथा १२],निर्युक्ति: [२८४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः च-मांसानि च तत्र भगवतच्छिन्न पूर्वाणि एकदा कायमवष्टभ्य - आक्रम्य तथा नानाप्रकाराः प्रतिकूलपरीपहाश्च भगवन्तमलुचिपुः, अथवा पांसुनाऽवकीर्णवन्त इति । किं च भगवन्तमूर्ध्वमुत्क्षिप्य भूमौ 'निहतवन्तः' क्षिप्तवन्तः, अथवा 'आसनात्' गोदोहिकोत्कुडुकासनवीरासनादिकात् 'स्खलितवन्तो' निपातितवन्तः, भगवांस्तु पुनर्युत्सृष्टकायः परीषहसहनं प्रति प्रणत आसीत्, परीषहोपसर्गकृतं दुःखं सहत इति दुःखसहो भगवान्, नास्य दुःखचिकित्साप्रतिज्ञा विद्यत इत्यप्रतिज्ञः ॥ कथं दुःखसहो भगवानित्येतद्दृष्टान्तद्वारेण दर्शयितुमाह सूरो सङ्गामसीसे वा संबुडे तत्थ से महावीरे । पडिसेवमाणे फरुसाई अचले भ गवं रीत्थिा ॥ १३ ॥ एस विही अणुक्कन्तो० जाव रीयं ॥ १४ ॥ तिबेमि ९ - ३ ॥ यथा हि संग्रामशिरसि 'शूरः' अक्षोभ्यः परैः कुन्तादिभिर्भिद्यमानोऽपि वर्म्मणा संवृताङ्गो न भङ्गमुपयातीति, एवं स भगवान्महावीरः 'तंत्र' लाढादिजनपदे परीषहानी कतुद्यमानोऽपि प्रतिसेवमानश्च 'परुपान्' दुःखविशेषान् मेरुरिवाचलो - निष्प्रकम्पो धृत्या संवृताङ्गो भगवान् 'रीयते स्म ज्ञानदर्शन चारित्रात्मके मोक्षाध्वनि पराक्रमते स्मेति ॥ उद्देशकार्थमुपसंजिहीर्षुराह - 'एस विहीत्यादि पूर्ववद् । उपधानश्रुताध्ययनस्य तृतीयोदेशकः परिसमाप्तः ॥ Education Internationa For Parts Only ~338~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy