________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [४], मूलं [२२६/गाथा-१],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
उपधा०
उद्देशका४
॥१॥
दीप अनुक्रम [३१८
श्रीआचा-ID उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके भगवतः परीषहोपसर्गाराजवृत्तिः
घिसहनं प्रतिपादितं, तदिहापि रोगातङ्कपीडाचिकित्साब्युदासेन सम्यगधिसहते तदुत्पत्तौ च नितरां तपश्चरणायोद्य(शी०) च्छतीत्येतत्प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्॥३१२॥
ओमोयरियं चाएइ अपुढेऽवि भगवं रोगेहिं । पुढे वा अपुढे वा नो से साइजई तेइच्छं ॥१॥ संसोहणं च वमणं च गायब्भंगणं च सिणाणं च । संबाहणं च न से - कप्पे दन्तपक्खालणं च परिन्नाए ॥२॥ विरए गामधम्मेहिं रीयइ माहणे अबहुवाई। सिसिरंमि एगया भगवं छायाए झाइ आसीय ॥३॥ आयावइ य गिम्हाणं अच्छइ
उक्कुडुए अभित्तावे । अदु जाव इत्थ लूहेणं ओयणमंथुकुम्मासेणं ॥४॥ I अपि शीतोष्णदंशमशकाकोशताडनाद्याः शक्याः परीषहाः सोढुं न पुनरवमोदरता, भगवास्तु पुना रोगैरस्पृष्टोऽपि वातादिक्षोभाभावेऽप्यवमौदर्य न्यूनोदरतां शक्नोति कर्तु, लोको हि. रोगैरभिद्रुतः संस्तदुपशमनायावमोदरतां विधत्ते भगवास्तु तदभावेऽपि विधत्त इत्यपिशब्दार्थः, अथवाऽस्पृष्टोऽपि कासश्वासादिभिव्यरोगैः अपिशब्दास्पृष्टोऽप्यसद्धेदनीयादिभिर्भावरोगैन्यूनोदरतां करोति, अथ किं द्रव्यरोगातङ्का भगवतो न प्रादुष्ष्यन्ति येन भावरोगैः स्पृष्ट इत्युक्तं ?, तदुच्यते, भगवतो हि न प्राकृतस्येव देहजाः कासश्वासादयो भवन्ति, आगन्तुकास्तु शस्त्रमहारजा भवेयुः, इत्येतदेव
॥३१२॥
नवम-अध्ययने चतुर्थ-उद्देशक: 'आतंकित' आरब्ध:,
~339~