________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [३], मूलं [२२६/गाथा-९],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
(सी०)
दीप अनुक्रम [३११]
श्रीआचा- थाऽसौ संग्राममूर्द्धनि परानीकं जित्वा तत्सारगो भवति, एवं भगवानपि महावीरस्तत्र लादेषु परीपहानीक विजित्य।
उपधा०९ झवृत्तिः पारगोऽभूत्, किं च-'तत्र' लादेषु विरलत्वाद्रामाणां कचिदेकदा वासायालब्धपूर्वो ग्रामोऽपि भगवता ॥ किं च
उद्देशका उवसंकमन्तमपडिन्नं गामंतियम्मि अप्पत्तं । पडिनिक्खमित्तु लूसिंसु एयाओ परं पलेहित्ति ॥९॥ हयपुवो तत्थ दण्डेण अदुवा मुट्टिणा अदु कुन्तफलेण । अदु लेलणा कवालेण हन्ता हन्ता बहवे कन्दिसु ॥ १० ॥ मंसाणि छिन्नपुव्वाणि उटुंभिया एगया कायं । परीसहाई लुंचिंसु अदुवा पंसुणा उवकरिंसु ॥ ११॥ उच्चालइय निहणिंसु अदुवा आसणाउ खलइंसु । वोसट्टकायपणयाऽऽसी दुक्खसहे भगवं
अपडिन्ने ॥ १२॥ 'उपसामन्त' भिक्षायै वासाय वा गच्छन्त, किंभूतम् ?--'अप्रतिज्ञ' नियतनिवासादिप्रतिज्ञारहितं प्रामान्तिकं प्राप्त-IP मप्राप्तमपि तस्माद्धामात्प्रतिनिर्गत्य ते जना भगवन्तमलूषिषुः, एतच्चोचुः-इतोऽपि स्थानात्परं दूरतरं स्थानं 'पर्येहि' ग
च्छेति ॥ किं च-तत्र ग्रामादेर्बहिर्व्यवस्थितः पूर्व हतो हतपूर्वः, केन?-दण्डेनाथवा मुष्टिनाऽथवा कुन्तादिफलेनाथवा ॥११॥ शालेष्टुना कपालेन-घटखर्परादिना हत्वा हत्वा बह्वोऽनार्याश्चक्रन्दुः-पश्यत यूर्य किंभूतोऽयमित्येवं कलकलं चक्रुः ॥ किंग
~337