________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [३], मूलं [२२६/गाथा-५],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सूत्रांक ||५|| दीप अनुक्रम [३०८
विहरिंसु ॥५॥ एवंपि तत्थ विहरन्ता पुटपुव्वा अहेसि सुणिएहिं । संलुञ्चमाणा सुणएहिं दुच्चराणि तत्थ लाहिं ॥ ६॥ निहाय दण्डं पाणेहिं तं कायं वोसज्जमणगारे । अह गामकण्टए भगवन्ते अहिआसए अभिसमिच्चा ॥७॥ नागो संगामसीसे वा पारए तत्थ से महावीरे । एवंपि तत्थ लाहिं अलद्धपुब्बोवि एगया
गामो ॥८॥ ___ 'इटक्षः' पूर्वोक्तस्वभावो यत्र जनस्तं तथाभूतं जनपदं भगवान् 'भूयः' पौनःपुन्येन विहृतवान् , तस्यां च वनभूमौ । बहवो जनाः परुपाशिनो रूक्षाशिनो रूक्षाशितया च प्रकृतिकोधनास्ततो यतिरूपमुपलभ्य कदर्थयन्ति, ततस्तत्रान्ये श्रमणाः शाक्यादयो यष्टि-देहप्रमाणां चतुरङ्गलाधिकममाणां वा नालिकां गृहीत्वा श्वादिनिषेधनाय विजहरिति । किच-एवमपि यध्यादिकया सामग्या श्रमणा विहरन्तः 'स्पृष्टपूर्वा' आरब्धपूर्वाःश्वभिरासन् , तथा 'संलुच्यमाना' इतश्चेतच भक्ष्यमाणाः श्वभिरासन् , दुर्निवारत्वात्तेषां, 'तत्र' तेषु लाढेवार्यलोकानां दुःखेन चर्यन्त इति दुश्चराणि-मामादीनीति ॥तदेवंभूतेष्वपि लाढेषु कथं भगवान् विहृतवानिति दर्शयितुमाह-प्राणिषु यो दण्डनाइण्डो-मनोवाकायादिकस्तं भगवान् निधाय' त्यक्त्वा, तथा तच्छरीरमप्यनगारो व्युत्सृज्याथ 'ग्रामकण्टकान् नीचजनरूक्षालापानपि भगवांस्तांस्तान् सम्यकरणतया निर्जरामभिसमेत्य-ज्ञात्वाऽध्यासयति-अधिसहते ॥ कथमधिसहत इति दृष्टान्तद्वारेण दर्शयितुमाह-नागो'हस्ती य
ACCAS
~336~