________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [३], मूलं [२२६/गाथा-४],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
उपधा०९ उद्देशकः३
||४|
दीप अनुक्रम [३०७]
श्रीआचा- भगवानध्यासयति, सम्यगिता-सम्यग्भावं गतः समितिभिः समितो वेति ॥ किं च-'अथ' आनन्तर्ये दुःखेन चर्यते- राङ्गवृत्तिः स्मिन्निति दुश्चरः स चासौ लाढश्व-जनपदविशेषो दुश्वरलाढस्तं चीर्णवान-विहृतवान् , स च द्विरूपो-वज्रभूमिः शुधभू(शी०)
PR मिश्च, तं द्विरूपमपि विहृतवान् , तत्र च प्रान्तां 'शय्या' वसतिं शून्यगृहादिकामनेकोपद्रवोपद्रुता सेवितवान् , तथा प्रान्तानि ॥३१०॥
टचासनानि-पांशूत्करशर्करालोष्टाद्युपचितानि च काष्ठानि च दुर्घटितान्यासेवितवानिति ॥ किं च-लाढा नाम जनप
दविशेषास्तेषु च द्विरूपेष्वपि लाढेषु 'तस्य' भगवतो बहन उपसर्गाः प्रायशः प्रतिकूला आक्रोशश्वभक्षणादय आसन् , तानेव दर्शयति-जनपदे भवा जानपदा-अनार्याऽऽचारिणो लोकाः ते भगवन्तं लूपितवन्तो-दन्तभक्षणोल्मुकदण्डमहारा-15 दिभिर्जिहिंसुः, अथशब्दोऽपिशब्दार्थे, स चैवं द्रष्टव्यः, भक्तमपि तत्र 'रूक्षदेश्य' रूक्षकल्पमन्तप्रान्तमितियावत् , ते चानार्यतया प्रकृतिकोधनाः कर्पासाद्यभावत्वाच्च तृणप्रावरणाः सन्तो भगवति विरूपमाचरन्ति, तथा तत्र 'कुर्कुरा श्वानस्ते च जिहिंसुः, उपरि च निपेतुरिति ॥ किं च-'अल्पः' स्तोकः स जनो यदि परं सहस्राणामेको यदिवा नास्त्येवासाविति यस्तान् शुनो लूषकान् दशतो 'निवारयति' निषेधयति, अपि तु दण्डमहारादिभिर्भगवन्तं हत्वा तोरणाय सीत्कुर्वन्ति, कथं नामैनं श्रमणं कुर्कुराः श्वानो दशन्तु-भक्षयन्तु !, तत्र चैवंविधे जनपदे भगवान् षण्मासावधि कालं स्थितवानिति । किं च
॥३१०॥
एलिक्खए जणा भुजो बहवे वजभूमि फरुसासी। लढेि गहाय नालियं समणा तत्थ य
25
FaPranaamaan unconm
~3354