________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [३], मूलं [२२६/गाथा-१],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
राह-एस विही इत्याद्यनन्तरोद्देशकवनेयमिति । इतिब्रवीमीतिशब्दौ पूर्ववद् । उपध्यानश्रुतस्य द्वितीयोद्देशकः परिसमाप्त इति ॥
सूत्रांक
||१||
दीप अनुक्रम [३०४]
उक्को द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके भगवतः शय्याः प्रतिपादिताः, तासु च व्यवस्थितेन ये यथोपसगाः परीपहाश्च सोडास्तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
तणफासे सीयफासे य तेउफासे य दंसमसगे य । अहियासए सया समिए फासाई विरुवरूवाई ॥१॥ अह दुच्चरलाढमचारी वजभूमिं च सुब्भभूमिं च । पंतं सिर्ज सेविंस आसणगाणि चेव पंताणि ॥२॥ लाडेहिं तस्सुवसग्गा बहवे जाणवया लूसिंसु । अह लूहदेसिए भत्ते कुकुरा तत्थ हिंसिंसु निवइंसु ॥ ३॥ अप्पे जणे निवा
रेइ लूसणए सुणए दसमाणे । छुच्छुकारिति आहेसु समणं कुक्कुरा दसंतुत्ति ॥४॥ तृणानां-कुशादीनां स्पर्शास्तृणस्पर्शाः तथा शीतस्पर्शाः तथा तेजःस्पर्शा-उष्णस्पर्शाश्चातापनादिकाले आसन यदिवा गच्छतः किल भगवतस्तेजःकाय एवासीत् , तथा दंशमशकादयश्च, एतान् तृणस्पर्शादीन 'विरूपरूपान्' नानाभूतान्ह
| नवम-अध्ययने तृतीय-उद्देशक: परीषह' आरब्धः,
~334~