________________
आगम
(०१)
प्रत
सूत्रांक
||१२||
दीप
अनुक्रम [२९९ ]
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [२], मूलं [२२६/गाथा १२],निर्युक्ति: [२८४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा
राङ्गवृत्तिः (शी०)
॥ ३०८ ॥
99
[भाग-2] “आचार” मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
hi इत्थ? अहमंसित्ति भिक्खु आहद्दु । अयमुत्तमे से धम्मे तुसिणीए कसाइए झाई ॥१२॥ इहलोके भवा ऐहलौकिकाः - मनुष्यकृताः के ते? 'स्पर्शाः' दुःखविशेषा दिव्यास्तैरश्चाश्च पारलौकिकास्तानुपसर्गापादितान् दुःखविशेषानध्यासयति-अधिसहते, यदिवा इहैव जन्मनि ये दुःखयन्ति दण्डप्रहारादयः प्रतिकूलोपसर्गास्त ऐहलीकिकाः, तद्विपर्यस्तास्तु पारलौकिकाः, 'भीमा' भयानका 'अनेकरूपाः' नानाप्रकाराः, तानेव दर्शयति-अपि सुरभिगन्धाः-कूचन्दनादयो दुर्गन्धाः कुथितकडेवरादयः, तथा शब्दाश्चानेकरूपा बीणावेणुमृदङ्गादिजनिताः, तथा क्र* मेलकर सिताद्युत्थापितास्तांश्चाविकृतमना 'अध्यासयति' अधिसहते, 'सदा' सर्वकालं सम्यगितः समितः - पञ्चभिः समितिभिर्युक्तः, तथा स्पर्शान- दुःखविशेषानरतिं संयमे रतिं चोपभोगाभिष्वङ्गेऽभिभूय तिरस्कृत्य 'रीयते' संयमानुष्ठाने व्रजति, 'माहणे'त्ति पूर्ववद् 'अबहुवादी' अबहुभाषी, एकद्विव्याकरणं क्वचिन्निमित्ते कृतवानिति भावः ॥ 'स' भगवानर्द्धत्रयोदश पक्षाधिकाः समा एकाकी विचरन् तत्र शून्यगृहादौ व्यवस्थितः सन् 'जनैः' ठोकैः पृष्टः, तद्यथा को भवान् ? किमन्त्र स्थितः ? कुतस्त्यो वेत्येवं पृष्टोऽपि तूष्णींभावमभजत्, तथोपपत्याद्या अप्येकचरा-एकाकिन एकदा-क दाचिद्रात्रावहि वा पप्रच्छुः अव्याहृते च भगवता केषायिताः ततोऽज्ञानावृतदृष्टयो दण्डमुष्ट्यादिताडनतोऽनार्यत्वमाचरन्ति, भगवांस्तु तत्समाधिं प्रेक्षमाणो धर्म्मध्यानोपगतचित्तः सन् सम्यक्तितिक्षते किंभूतः १ - 'अप्रतिज्ञों' नास्य वैरनिर्यातनप्रतिज्ञा विद्यत इत्यप्रतिज्ञः । कथं ते पप्रच्छुरिति दर्शयितुमाह-अयमन्तः- मध्ये कोऽत्र व्यवस्थितः १, एवं सङ्केतागता दुचारिणः पृच्छन्ति कर्म्मकरादयो वा तत्र नित्यवासिनो दुष्प्रणिहितमानसाः पृच्छन्ति, तत्र चैवं पृच्छतामेषां वां
Ja Eucation International
For Parts Only
~331~
उपधा० ९ उद्देशका
॥ ३०८ ॥