________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [२], मूलं [२२६/गाथा-८],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
A%ACRO
||८||
दीप अनुक्रम [२९५]
त्रापि स्वापाभ्युपगमपूर्वक शयित इत्यर्थः ॥ किं च-स मुनिनिंद्राप्रमादाद् ब्युस्थितचित्तः 'सबुध्यमानः' संसारपातायायं । प्रमाद इत्येवमवगच्छन् पुनरप्रमत्तो भगवान् संयमोत्थानेनोत्थाय यदि तत्रान्तर्व्यवस्थितस्य कुतश्चिन्निद्राप्रमादः स्यात् ।। ततस्तस्मान्निष्क्रम्यैकदा शीतकालरात्रादौ बहिश्चक्रम्य मुहूर्तमानं निद्राप्रमादापनयनाथ ध्याने स्थितवानिति ॥ किं च-शय्यते-स्थीयते उत्कुटुकासनादिभिर्येष्विति शयनानि-आश्रयस्थानानि तेषु तैर्वा तस्य भगवत उपसर्गा 'भीमा' भयानका आसन् अनेकरूपाश्च शीतोष्णादिरूपतयाऽनुकूलप्रतिकूलरूपतया वा, तथा संसर्पन्तीति संसर्पका:-शून्यगृहादावहिनकुलादयो ये प्राणिनः 'उपचरन्ति'उप-सामीप्येन मांसादिकमश्नन्ति अथवा श्मशानादौ पक्षिणो गृध्रादय उपचरन्तीति वर्त्तते ।। किंच-'अथ' अनन्तरं कुत्सितं चरन्तीति कुचरा:-चौरपारदारिकादयस्ते च कचिच्छून्यगृहादौ 'उपचरन्ति' उपसर्गयन्ति, तथा ग्रामरक्षादयश्च त्रिकचत्वरादिव्यवस्थितं शक्तिकुन्तादिहस्ता उपचरन्तीति, अथ 'ग्रामिका'| ग्रामधम्माश्रिता उपसगों एकाकिनः स्युः, तथाहि-काचित्स्त्री रूपदशेनाध्युपपन्ना उपसगेयेत् पुरुषो वेति ॥ किं च
इहलोइयाई परलोइयाई भीमाई अणेगरूवाई। अवि सुब्भि दुभिगन्धाइं सदाई अणेगरूवाई ॥९॥ अहियासए सया समिए फासाइं विरूवरूवाई। अरई रई अभिभूय रीयइ माहणे अबहुवाई ॥१०॥ स जणेहिं तत्थ पुञ्छिसु एगचरावि एगया राओ । अव्वाहिए कसाइत्था पेहमाणे समाहिं अपडिन्ने ॥ ११॥ अयमंतरंसि
ctoCSAKS
~330~