________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [२], मूलं [२२६/गाथा-४],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
उपधा०९
श्रीआचा-I राजवृत्तिः (शी०)
उद्देशका
॥४||
॥३०७॥
दीप अनुक्रम २९१]
सकुन्याकुण्यकृतो, वृक्षमूले वा एकदा वास इति । किं च-एतेषु' पूर्वोक्तेषु 'शयनेषु' वसतिषु स 'मुनिः' जगप्रयवेत्ता| ऋतुबद्धेषु वर्षासु वा 'श्रमणः' तपस्युद्युक्तः समना वाऽऽसीत् निश्चलमना इत्यर्थः, कियन्तं कालं यावदिति दर्शयतिपतेलसवासे'त्ति प्रकर्षण त्रयोदर्श वर्ष यावत्समस्तां रात्रिं दिनमपि यतमानः संयमानुष्ठान उद्युक्तवान् तथाऽप्रमत्तो-निद्रादिप्रमादरहितः 'समाहितमनाः' विस्रोतसिकारहितो धर्मध्यानं शुक्लध्यानं या ध्यायतीति ॥ किं च
णिदंपि नो पगामाए, सेवइ भगवं उट्टाए । जग्गावइ य अप्पाणं इसिं साई य अपडिन्ने ॥ ५॥ संबुज्झमाणे पुणरवि आसिंसु भगवं उट्ठाए । निक्खम्म एगया राओ बहि चंकमिया मुहुत्तागं ॥ ६॥ सयणेहिं तत्थुवसग्गा भीमा आसी अणेगरूवा य । संसप्पगा य जे पाणा अदुवाजे पक्खिणो उवचरन्ति ॥७॥ अदु कुचरा उवचरन्ति
गामरक्खा य सत्तिहत्था य । अदु गामिया उवसग्गा इत्थी एगइया पुरिसा य ॥८॥ निद्रामप्यसावपरप्रमादरहितो न प्रकामतः सेवते, तथा च किल भगवतो द्वादशसु संवत्सरेषु मध्येऽस्थिकयामे व्यन्तरोपसर्गान्ते कायोत्सर्गव्यवस्थितस्यैवान्तर्मुहूर्त यावरस्वमदर्शनाध्यासिनः सकृन्निद्राप्रमाद आसीत्, ततोऽपि चोत्थायात्मानं 'जागरयति' कुशलानुष्ठाने प्रवर्तयति, यत्रापीपच्छय्याऽऽसीत् तत्राप्यप्रतिज्ञा प्रतिज्ञारहितो, न त
॥३०७॥
~329~