________________
आगम
(०१)
प्रत
सूत्रांक
||१३||
दीप
अनुक्रम
[ ३००]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्ति:+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [२], मूलं [२२६/गाथा १३],निर्युक्ति: [२८४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
स्तूष्णीभावमेव भजते, कचिद्वहुतरदोषापनयनाय जल्पत्यपि, कथमिति दर्शयति-अहं भिक्षुरस्मीति एवमुक्ते यदि तेऽवधारयन्ति ततस्तिष्ठत्येव, अधाभिप्रेतार्थव्याघातात् कपायिता मोहान्धाः साम्प्रतेक्षितयैवं ब्रूयुः, यथा - तूर्णमस्मात्स्थानान्निर्गच्छ ततो भगवानचियेत्तावग्रह इतिकृत्वा निर्गच्छत्येव, यदिवा न निर्गच्छत्येव भगवान् किंतु सोऽयमुत्तमः प्रधानो धर्म्म आचार इतिकृत्वा स कषायितेऽपि तस्मिन् गृहस्थे तूष्णीभावव्यवस्थितो यद्भविष्यत्तया ध्यायत्येव-न ध्यानात्प्रच्यवते । किं च
Education Internation
जंसियेगे पवेयन्ति सिसिरे मारुए पवायन्ते । तंसिप्पेगे अणगारा हिमवाए निवायमेसन्ति ॥ १३ ॥ संघाडीओ पवेसिस्सामो एहा य समादहमाणा । पिहिया व
खामो अइदुखे हिमगसंफासा ॥ १४ ॥ तंसि भगवं अपडिने अहे विगडे अहीयासए । दविए निक्खम्म एगया राओ ठाइए भगवं समिया ॥ १५ ॥ एस विही • अणुकन्तो माहणेण मईमया । बहुसो अपडिण्णेण भगवया एवं रीयन्ति ॥ १६ ॥ तिमि || नवमस्य द्वितीय उद्देशकः ९-२ ॥
यस्मिन् शिशिरादावप्येके त्वक्त्राणाभावतया 'प्रवेपन्ते' दन्तवीणादिसमन्विताः कम्पन्ते, यदिवा 'प्रवेदयन्ति'
For Pale Only
~332~