________________
आगम (०१)
[भाग-2] “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [११०...], नियुक्ति: [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सूत्राक
||१||
दीप
जाति:-प्रसूतिः बालकुमारयौवनवृद्धावस्थावसाना वृद्धिः 'इह' मनुष्यलोके संसारे वा अधैव कालक्षेपमन्तरेण, जातिं च वृधि च पश्य' अवलोकय, इदमुक्तं भवति-जायमानस्य यदुवं वृद्धावस्थायां च यच्छारीरमानसमुत्पद्यते तद्विवेकचक्षुपा पश्य, उक्तं च-"जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरइ जाइमप्पणो ॥१॥ विरसरसियं रसंतो तो सो जोणीमुहाउ निम्फिडइ । माऊए अप्पणोऽविध वेअणमउछ जणेमाणो ॥२॥" तथा-'हीणभिष्णसरो दीणो, विवरीओ विचित्तओ । दुबलो दुक्खिओ बसइ, संपत्तो चरिमं दस ॥ ३॥ इत्यादि, अथवा आर्य इत्यामन्त्रणं भगवान् गौतममामन्त्रयति, इह आर्य! जातिं वृद्धिं च तत्कारणं कर्म कार्यं च दुःखं पश्य, दृष्ट्वाऽवबुद्ध्यस्व, यथा च जात्यादिकं न स्यात् तथा विधरस्व । किं चापरं-'भूएहि मित्यादि, भूतानि-चतुर्दशभूतप्रामास्तैः सममात्मनः सात-मुखं 'प्रत्युपेक्ष्य' पर्यालोच्य जानीहि, तथाहि-यथा त्वं सुखप्रिय एवमन्येऽपीति, यथा च त्वं दुःखद्विडेवमन्येऽपि जन्तवः, एवं मत्वाऽन्येषामसातोसादनं न विदध्याः, एवं च जन्मादिदुःखं न प्राप्स्यसीति, उक्तं च-"यथेष्टविषयाः सातमनिष्टा इतरत्तव । अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने ॥ १ ॥" ययेवं ततः | किमित्याह-'तम्हा' इत्यादि, 'तस्माद' जातिवृद्धिसुखदुःखदर्शनादतीव विद्या-तत्त्वपरिच्छेत्री यस्यासावतिविद्यः स
१जायमानस या नियमाणस्व जन्तीः । सेन दुःखेन संतप्तो नसरति जातिमात्मनः ॥1॥ विरसरसितं रसन्, ततःस योनिमुखात् निसारति। मातुरात्मनोऽपि च वेदनामतुला जनयन् ॥ २॥ हीननिमारो दीनो विपरीतो विचित्तकः । दुबलो दुःखितो पसति संप्राप्तः परमा दशाम् ॥ ३॥
अनुक्रम [११५]
--
--
--
C
P
-34
~324