________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [११०], नियुक्ति: २१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [११०]
दीप अनुक्रम [११४]
श्रीआचा-हिंसायां' क्षणनं हिंसनं यत्किमपि प्राण्युपपातकारि तत् कर्ममूलतया प्रत्युपेक्ष्य परित्यजेत्, पाठान्तरं वा 'कम्ममाहूयातील राङ्गवृत्तिः जं छणं' य उपादानक्षणोऽस्य कर्मणः तरक्षणं काहूय-कर्मोपादाय तत्क्षणमेव निवृत्तिं कुर्योदू, इदमुक्तं भवति-अ-1 (सी०)
ज्ञानप्रमादादिना यस्मिन्नेव क्षणे कर्महेतुकमनुष्यानं कुर्यात्तस्मिन्नेव क्षणे लब्धचेताः तदुपादानहेतोनिवृत्ति विदध्यादिति, उद्देशका २ ॥१५८॥
पुनरप्युपदेशदानायाह-'पडिलेहि' इत्यादि, 'प्रत्युपेक्ष्य' पूर्वोक्तं कर्म तद्विपक्षमुपदेशं च सर्व 'समादाय गृहीत्वा अन्तहेतुत्वादन्तौ-रागद्वेषी ताभ्यां सहादृश्यमानः ताभ्यामनपदिश्यमानो वा तत्कर्म तदुपादानं वा रागादिकं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति, रागादिमोहितं लोकं विषयकषायलोकं वा ज्ञात्वा वान्त्वा च 'लोकसंज्ञा विषयपिपासासंज्ञितां धनााग्रहप्रहरूपां वा 'स' मेधावी मर्यादाव्यवस्थितः सन् 'पराक्रमेत' संयमानुष्ठाने उद्युक्तो भवेत् विषयपिपासामरिषड्ग वाऽष्टप्रकारं वा कर्मावष्टभ्याद् । इतिः परिसमाप्ती अवीमीति पूर्ववत् । इति शीतोष्णीयाध्ययनप्रथमोद्देशकटीका समाप्ता ॥
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, पूर्वोदेशके भावसुप्ताः प्रदर्शिताः, इह तु हा तेषां स्वापविषाकफलमसातमुच्यते इत्यनेन सम्बन्धेनायातस्यास्य सूत्रानुगमे सूत्रमुचारयितव्यं, तच्चेदम्जाई च बुद्धिं च इहऽज्ज ! पासे, भूएहिं जाणे पडिलेह सायं । तम्हाऽतिविजे परमंति
॥॥१५८॥ णच्चा, संमत्तदंसी न करेइ पावं ॥१॥
For P
OW
तृतीय-अध्ययने द्वितीय-उद्देशक: 'दुःखानुभव' आरब्धः,
~314