________________
आगम
(०१)
प्रत
सूत्रांक
[१०९ ]
दीप
अनुक्रम [११३]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [ १०९], निर्युक्तिः [२१४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
ततस्त्रयोदशनानि क्षपिते षट्सप्ततिर्भवति, तीर्थकरनामाभावापादिताऽष्टाशीतिः, अष्टाशीतेस्त्रयोदशनामाभावे पश्वसघतिः, तत्राशीतेः षट्सप्ततेर्वा तीर्थकर केवलिशैलेश्यापन्नद्विचरमसमये तीर्थकरनाम्नः प्रक्षेपात् वेद्यमाननव कर्म्मप्रकृतिव्युदासेन क्षयमुपगते शेषनाम्नि अन्त्यसमये नवसत्कर्म्मतास्थानं, ताश्च वेद्यमाना नवेमाः, तद्यथा-मनुजगति १ पचेन्द्रियजाति २ त्रस ३ बादर ४ पर्याप्तक ५ सुभगादेय ६-७ यशःकीर्त्ति ८ तीर्थकररूपाः ९, एता एव शैलेश्यन्त्यसमये सत्तां विश्वति, शेषास्तु एकसप्ततिः सप्तषष्टिर्वा द्विचरमसमये क्षयमुपयान्ति एता एव नव अतीर्थकरकेवलिनस्तीर्थकर - नामरहिता अष्टौ भवन्ति, अतोऽन्त्यसमयेऽष्टसत्कर्म्मतास्थानमिति । सामान्येन गोत्रस्य द्वे सत्कर्म्मतास्थाने, तद्यथाउच्चनीच गोत्रसद्भावे सत्येकं सत्कर्म्मतास्थानं, तेजोवायूच्चै गोइलने कालंकलीभावावस्थायां नीचैर्गोत्र सत्कर्म्मतेति द्वितीयं यदिवा अयोगिद्विचरमसमये नीचैगोंश्रक्षये सत्युच्चै गोत्रसत्कर्म्मता, एवं द्विरूपगोत्रावस्थाने सत्येकं सत्कर्म्मतास्थान मन्यतर गोत्रसद्भावे सति द्वितीयमित्येवं कर्म्म प्रत्युपेक्ष्य तत्सत्तापगमाय यतिना यतितव्यमिति । किं च
Education Internation
कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिनाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मेहावी परिक्कमिजासि ( सू० ११० ) तिमि ॥ शीतोष्णीयोदेशः १ ॥
कर्मणो मूलं कारणं मिथ्यात्वाविरतिप्रमादकषाययोगाः चः समुच्चये, कर्म्ममूलं च प्रत्युपेक्ष्य 'यत्क्षण' मिति 'क्षणु
For Parts Only
~30~