________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [८], मूलं [२२६/गाथा-२०],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१] अंग सूत्र-०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचारानवृत्तिः (शी०)
सूत्रांक
||२१||
।।२९४॥
दीप अनुक्रम
स्थानान्तरसंक्रमणम्, एतदेव च दर्शयति-तिष्ठेत् सर्वगात्रनिरोधेऽपि, स्थानान्तरासङ्क्रमणं कुर्यादित्यर्थः, कोऽसौ ?-5 विमो०८ 'माहणेत्ति साधुः, स हि निषण्णोपनिषण्ण ऊर्ध्वस्थितो वा निष्पतिका यद्ययानिक्षिप्तमङ्गमचेतन इव न चालयेदितियावत् X॥२०॥ एतदेव प्रकारान्तरेण दर्शयितुमाह
उद्देशक अचित्तं तु समासज, ठावए तत्थ अप्पगं । वोसिरे सव्वसो कार्य, न मे देहे परीसहा ॥ २१ ॥ जावज्जीवं परीसहा, उवसग्गा इति सङ्ख्या । संवुडे देहभेयाए, इय पन्नेऽहियासए ॥ २२ ॥ भेउरेसु न रजिजा, कामेसु बहुतरेसुवि । इच्छा लोभ न सेविजा, धुववन्नं सपेहिया ॥ २३ ॥ सासएहिं निमन्तिजा, दिव्वमायं न सरहे । तं
पडिबुज्झ माहणे, सव्वं नूमं विहृणिया ॥२४॥ न विद्यते चित्तमस्मिन्नित्यचित्तम्-अचेतनं जीवरहितमित्यर्थः, तच्च स्थण्डिलं फलकादि वा 'समासाद्य' लब्ध्वा फल-1 केऽपि समर्थः कश्चित्काष्ठे वाऽवष्टभ्य तत्रात्मानं स्थापयेत्, व्यवस्थाप्य च त्यक्तचतुर्विधाहारो मेरुरिव निष्पकम्पः कृता|लोचनादिपरिकमी गुरुभिरनुज्ञातो व्युत्सृजेत् , 'सर्वशः' सर्वात्मना 'कार्य'देहं, व्युत्सृष्टदेहस्य च यदि केचन परी
पहोपसगोंः स्युस्ततो भावयेत् 'न मे देहे परीषहाः' मत्सम्बन्धी देह एव न भवति, परित्यकत्वात्, तदभावे कुतः|| ॥२९४ ॥ हा परीषहाः १, यदिवा न मम देहे परीपहाः, सम्यकरणेन सहमानस्य तत्कृतपीडयोद्धेगाभावात्, अतः परीषहान् |
[२६०]
F
ON
~303~