________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [८], मूलं [२२६/गाथा-२४],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
-%85-%
84-0-9
||२४||
दीप अनुक्रम [२६३]
कर्मशत्रुजयसहायानितिकृत्वाऽपरीपहानेव मन्यते ॥ २१ ॥ ते पुनः कियन्तं कालं सोढव्या इत्याशङ्काब्युदासार्धमाह'यावज्जीवं' यावत्प्राणधारणं तावसरीषहा उपसर्गाश्च सोढव्या इत्येतत् 'सङ्ख्याय' ज्ञात्वा तानध्यासयेदिति, यदिवा न मे यावज्जीवं परीषहोपसर्गा इत्येतत्सङ्ख्याय-ज्ञात्वाऽधिसहेत, यदिवा यावज्जीवमिति-यावदेव जीवितं तावत्परीषहोपसर्गजनिता पीडेति, तत्पुनः कतिपयनिमेषाऽवस्थायि एतदवस्थस्य ममात्यन्तमल्पमेवेत्यत एतत्सङ्ख्याय-ज्ञात्वा संवृतो यथानिक्षिप्तत्यक्तगात्रो 'देहभेदाय' शरीरत्यागायोस्थित इतिकृत्वा 'प्राज्ञः' उचितविधानवेदी, यद्यत्कायपीडाकार्यु
पतिष्ठते तत्तत्सम्यगधिसहेत ॥ २२ ॥ एवंभूतं च साधुमुपलभ्य कश्चिद्राजादि गैरुपनिमन्त्रयेत् , तत्प्रतिविधानार्थमाहदभेदनशीला भिदुराः-शब्दादयः कामगुणास्तेषु प्रभूततरेष्वपि 'न रण्येत्' न राग यायात्, पाठान्तरं वा 'कामेसु
बहुलेसुवि' इच्छामदनरूपेषु कामेषु बहुलेषु-अनल्पेष्वपीत्यर्थः, यद्यपि राजा राज्यकन्यादानादिनोपप्रलोभयेत् तथापि तत्र न गायमियात्, तथा इच्छारूपो लोभ इच्छालोभः-चक्रवतींन्द्रत्वाधभिलाषादिको निदानविशेषस्तमसौ निर्जरापेक्षी न सेवेत, सुरद्धिदर्शनमोहितो बह्मदत्तवन्निदानं न कुर्यादित्यर्थः, तथा चागमः-'इहलोगासंसप्पओगे १ परलोगासंसप्पओगे २ जीवियासंसप्पयोगे ३ मरणासंसप्पयोगे ४ कामभोगासंसप्पयोगे ५ इत्यादि, 'वर्णः' संयमो मोक्षो
वा स च सूक्ष्मो दुर्जेयत्वात् , पाठान्तरं वा-धुववन्नमित्यादि, ध्रुवः-अव्यभिचारी स चासौ वर्णश्च ध्रुववर्णस्तं संप्रेक्ष्य जाधवां वा शाश्वती यशकीर्ति पालोच्य कामेच्छालोभविक्षेपं कुर्यादिति ॥ २३ ॥ किंच-शाश्वता-यावज्जीचमपरिक्षया
%A4k
का.स.५.
~ 304~