SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [६], मूलं [२१८],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: - प्रत सूत्रांक [२१८] -- दीप पडिवन्ने अहापरिजुन्नं वत्थं परिदृविजा २ ता अदुवा एगसाडे अदुवा अचेले लाघ वियं आगममाणे जाव सम्मत्तमेव समभिजाणीया (सू० २२८) गतार्थ ।। तस्य च भिक्षोरभिग्रहविशेषात् सपात्रमेकं वस्त्र धारयतः परिकम्तिमतेलघुकर्मतया एकत्वभावनाऽध्यवसायः स्यादिति दर्शयितुमाह जस्स णं भिक्खुस्स एवं भवइ-एगे अहमंसि न मे अस्थि कोइन याहमवि कस्सवि, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा, लावियं आगममाणे तवे से अभि समन्नागए भवइ जाव समभिजाणिया (सू० २१९) 'णम्' इति वाक्यालयपारे, यस्य भिक्षोः एव मिति वक्ष्यमाणं भवति, (तद्यथा-एकोऽहमस्मि संसारे पर्यटतो न मे पारमार्थिक उपकारकर्तृत्वेन द्वितीयोऽस्ति, न चाहमन्यस्य दुःखापनयनतः कस्यचिद् द्वितीय इति, स्वकृतकर्मफलेश्व रत्वात्प्राणिनां, एवमसौ साधुरेकाकिनमेवात्मानम्-अन्तरात्मानं सम्यगभिजानीयात्, नास्यात्मनो नरकादिदुःखत्राणतया ४ शरण्यो द्वितीयोऽस्तीत्येवं संदधानो यद्यद्रोगादिकमुपतापकारणमापद्यते तत्तदपरशरणनिरपेक्षो मयैवैतत्कृतं मयैव सोढव्य|मित्येतदध्यवसायी सम्यगधिसहते। कुत एतदधिसहत इत्यत आह-लापवियमित्यादि, चतुर्थोदेशकवद्गतार्थं, यावत् सम्मत्तमेव समभि जाणिय'त्ति। इह द्वितीयोद्देशके उद्गमोसादनैषणा प्रतिपादिता, तद्यथा-'आउसंतो समणा! अहं खलु अनुक्रम २३१] मा.सू. ४८ ~280
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy