________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [६], मूलं [२१९],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [२१९]
दीप अनुक्रम [२३२]
श्रीआचा- तव अवाए असणं वा ४ वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाई भूयाई जीवाई सत्ताई समारंभ समुद्दिस्स विमो०८ रावृत्तिःकीय पामिर्च अच्छेज अणिसिट्ठ आहट्ट चेएमि' इत्यादिना अन्धेनेति, तथाऽनन्तरोदेशके ग्रहणैषणा प्रतिपादिता, (शी०) “सिया य से एवं वयंतस्सवि परो अभिहर्ड असणं वा ४ आहहु दलएज्जा" इत्यादिना ग्रन्थेन, ततो ग्रासपणाऽवशिष्यते,
उद्देशक अतस्तत्प्रतिपादनायाह॥२८३॥
से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे नो वामाओ हणुयाओ दाहिणं हणुयं संचारिज्जा आसाएमाणे, दाहिणाओ वामं हणुयं नो संचारिजा आसाएमाणे, से अणासायमाणे लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ, ज. मेयं भगवया पवेइयं तमेवं अभिसमिच्चा सव्वओ सव्वत्ताए सम्मत्तमेव अ(सम)भि
जाणिया (सू० २२०) _ 'स' पूर्वव्यावर्णितो 'भिक्षुः साधुः साध्वी वा अशनादिकमाहारमुद्गमोसादनेषणाशुद्धं प्रत्युत्पन्नं ग्रहणैषणाशुद्धं च
गृहीतं सदङ्गारिताभिधूमितवर्जमाहारयेत्, तयोश्चाङ्गारिताभिधूमितयो रागद्वेषौ निमित्तं, तयोरपि सरसनीरसोपलब्धिः, साकारणाभावे च कार्याभाव इतिकृत्वा रसोपलब्धिनिमित्तपरिहारं दर्शयति-स भिक्षुराहारमाहारयन्नो वामतो हनुतो द-II दक्षिणां हर्नु रसोपलब्धये सञ्चारयेदास्वादयन्नशनादिकं, नापि दक्षिणतो वामां सञ्चारयेदास्वादयन् , तत्सञ्चारास्वादनेन
ARRAKASHS
IDI|| २८३॥
भा
~281~