SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [२१७] दीप अनुक्रम [२३०] " [भाग-2] “आचार”मूलं - अंगसूत्र- १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [५], मूलं [२१७],निर्युक्ति: [२७५] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः श्रीआचानादिसंसारपर्यटनाद् विरतः सावधानुष्ठानात् शोभनाः समाहृता-गृहीता लेश्याः - अन्तःकरण वृत्तयस्तैजसीप्रभृतयो वा येन स सुसमाहत लेश्यः, एवम्भूतः सन् पूर्वगृहीत प्रतिज्ञापालनासमर्थो ग्लानभावोपगतस्तपसा रोगातङ्केन वा प्रतिज्ञालोपू मकुर्वन् शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात्, 'तत्रापि' भक्तपरिज्ञायामपि 'तस्य' कालपर्यायेणानागतायामपि * कालपर्याय एव निष्पादितशिष्यस्य संलिखित देहस्य यः कालपर्यायो-मृत्योरवसरोऽत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, कर्म्मनिर्जराया उभयत्र समानत्वात् स भिक्षुस्तत्र - ला नतयाऽनशनविधाने व्यन्तिकारकः- कर्मक्षय विधायीति । उद्देश कार्थमुपस जिहीर्षुराह सर्वं पूर्ववद् । विमोक्षाध्ययनस्य पश्च मोद्देशकः परिसमाप्तः ॥ ॥ २८२ ॥ राङ्गवृत्तिः (शी०) XXX उक्तः पञ्चमोदेशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेशके ग्लानतया भक्तप्रत्याख्यानमुक्तम्, इह धृतिसंहननादिवलोपेत एकत्वभावनां भावयन्निङ्गितमरणं कुर्यादित्येतत्प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादौ सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम् जे भिक्खू एगेण वस्थेण परिवुसिए पायविईएण, तस्स णं नो एवं भवइ-बिइयं वत्थं जाइस्सामि, से अहेसणिजं वत्थं जाइजा अहापरिग्गहियं वत्थं धारिजा जाव गिम्हे अष्टम अध्ययने षष्ठ उद्देशक: 'एकत्व भावना / इंगित मरण' आरब्ध:, For Pasta Use Only ~279~ विमो० ८ उद्देशकः५ ॥ २८२ ॥ org
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy