________________
आगम
(०१)
प्रत
सूत्रांक
[२१७]
दीप
अनुक्रम [२३०]
"
[भाग-2] “आचार”मूलं - अंगसूत्र- १ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [५], मूलं [२१७],निर्युक्ति: [२७५] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचानादिसंसारपर्यटनाद् विरतः सावधानुष्ठानात् शोभनाः समाहृता-गृहीता लेश्याः - अन्तःकरण वृत्तयस्तैजसीप्रभृतयो वा येन स सुसमाहत लेश्यः, एवम्भूतः सन् पूर्वगृहीत प्रतिज्ञापालनासमर्थो ग्लानभावोपगतस्तपसा रोगातङ्केन वा प्रतिज्ञालोपू मकुर्वन् शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात्, 'तत्रापि' भक्तपरिज्ञायामपि 'तस्य' कालपर्यायेणानागतायामपि * कालपर्याय एव निष्पादितशिष्यस्य संलिखित देहस्य यः कालपर्यायो-मृत्योरवसरोऽत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, कर्म्मनिर्जराया उभयत्र समानत्वात् स भिक्षुस्तत्र - ला नतयाऽनशनविधाने व्यन्तिकारकः- कर्मक्षय विधायीति । उद्देश कार्थमुपस जिहीर्षुराह सर्वं पूर्ववद् । विमोक्षाध्ययनस्य पश्च मोद्देशकः परिसमाप्तः ॥
॥ २८२ ॥
राङ्गवृत्तिः (शी०)
XXX
उक्तः पञ्चमोदेशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेशके ग्लानतया भक्तप्रत्याख्यानमुक्तम्, इह धृतिसंहननादिवलोपेत एकत्वभावनां भावयन्निङ्गितमरणं कुर्यादित्येतत्प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादौ सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्
जे भिक्खू एगेण वस्थेण परिवुसिए पायविईएण, तस्स णं नो एवं भवइ-बिइयं वत्थं जाइस्सामि, से अहेसणिजं वत्थं जाइजा अहापरिग्गहियं वत्थं धारिजा जाव गिम्हे
अष्टम अध्ययने षष्ठ उद्देशक: 'एकत्व भावना / इंगित मरण' आरब्ध:,
For Pasta Use Only
~279~
विमो० ८ उद्देशकः५
॥ २८२ ॥
org