________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [४], मूलं [२१५],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
*
प्रत
**
सूत्रांक [२१५]
*%%
दीप
विअंतिकारए, इच्चेयं विमोहायतणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि
(सू० २१५)॥८-४॥ विमोक्षाध्ययने चतुर्थ उद्देशकः ॥ 'णम्' इति वाक्यालङ्कारे यस्य भिक्षोर्मन्दसंहननतया एवम्भूतोऽध्यवसायो भवति, तद्यथा-स्पृष्टः खल्वहमस्मि रोगातकैः शीतस्पर्शादिभिर्वा ख्याद्युपसर्गा, ततो ममास्मिन्नवसरे शरीरविमोक्षं कर्तुं श्रेयो 'नालं' न समर्थोऽहमस्मि, WI'शीतस्पर्श' शीतापादितं दुःखविशेष भावशीतस्पर्श वा ख्याधुपसर्गम् 'अध्यासयितुम्' अधिसोमित्यतो भक्तपरिशेषि
तमरणपादपोपगमनमुत्सर्गतः कर्तुं युक्तं, न च तस्य ममास्मिन्नवसरेऽवसरो यतो मे कालक्षेपासहिष्णुरुपसर्गः समुस्थितो रोगवेदनां वा चिराय सोई नालमतो वेहानसं गाईपृष्ठ वा आपवादिकं मरणमत्र साम्प्रतं, न पुनरुपसर्गितस्तदेवाभ्युपेयादित्याह-स' साधुः वसु-द्रव्यं स चात्र संयमः स विद्यते यस्यासी वसुमान, सर्वसमन्वागतप्रज्ञानेनात्मना कश्चिदर्घकटाक्षनिरीक्षणादुपसर्गसम्भवे सत्यपि तदकरणतया आ-समन्तादत्तो व्यवस्थित आवृत्तो, यदिवा शीतस्पर्शवातादिजनितं दुःखविशेषमसहिष्णुस्तचिकित्साया अकरणतया वसुमान् सर्वसमन्वागतमज्ञानेनात्मना आवृत्तो-व्यवस्थित इति, स चोपसर्गितो वातादिवेदनां चासहिष्णुः किं कुर्यादित्याह-हुहेती यस्माचिराय वातादिवेदनां सोढुमसहिष्णुः, यदिवा यस्मात् सीमन्तिनी उपसर्गयितुमुपस्थिता विषभक्षणोद्वन्धनाडुपन्यासेनापि न मुञ्चति ततस्तपस्विनः प्रभूततरकालनानाविधोपायोपार्जिततपोधनस्य तदैव श्रेयो यदैका कश्चिन्निजैः सपत्नीकोऽपवरके प्रवेशितः आरूढप्रण
अनुक्रम [२२८]
%%
%%AKAR
~272~