________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [४], मूलं [२१३,नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[२१३]]
दीप
श्रीआचा-18रित्यागं कुर्वतः साधोस्तपोऽभिसमन्वागतं भवति, कायक्लेशस्य तपोभेदत्वात्, उक्तं च-"पंचहिं ठाणेहिं समणाणं नि-3 विमो०८ राङ्गवृत्तिः गथाणं अचेलगत्ते पसत्थे भवति, तंजहा-अप्पा पडिलेहा १ वेसासिए रूबे २ तवे अणुमए ३ लाघवे पसत्थे ४ विउले|| (शी०) इंदियनिग्गहे ५" ॥ एतच्च भगवता प्रवेदितमिति दर्शयितुमाह
उद्देशका ॥२७८॥
जमेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वत्ताए सम्मत्तमेव सम
भिजाणिज्जा (सू० २१४) l यदेतद्भगवता-वीरवर्द्धमानस्वामिना प्रवेदितं तदेवाभिसमेत्य-ज्ञात्वा 'सर्वतः सर्वैः प्रकारैः सर्वात्मतया सम्यक्त्वमेव समत्वं वा-सचेलाचेलावस्थयोस्तुल्यता 'समभिजानीयात्' आसेवनापरिज्ञया आसेवेतेति ॥ यः पुनरल्पसत्यतया भगवदु पदिष्टं नैव सम्यग् जानीयात्स एतदध्यवसायी स्यादित्याह
जस्स णं भिक्खुस्स एवं भवइ-पुटो खलु अहमंसि नालमहमंसि सीयफासं अहियासित्तए, से वसुमं सबसमन्नागयपन्नाणेणं अप्पाणेणं केइ अकरणयाए आउद्दे तवस्सिणो हु तं सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियाए, सेऽवि तत्थ
॥२७८॥ १ पञ्चभिः कारणः अमणानां निग्रन्थानामचेलकत्वं प्रशस्तं भवति, तद्यथा-अल्या प्रतिलेखना । वैश्वसिक रूपं २ तपोऽनुमतं १ लाघवं प्रशस्त - विपुल | इन्द्रियनिग्रहः ५.
अनुक्रम २२६]
~2714