SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [४], मूलं [२१३,नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [२१३]] दीप श्रीआचा-18रित्यागं कुर्वतः साधोस्तपोऽभिसमन्वागतं भवति, कायक्लेशस्य तपोभेदत्वात्, उक्तं च-"पंचहिं ठाणेहिं समणाणं नि-3 विमो०८ राङ्गवृत्तिः गथाणं अचेलगत्ते पसत्थे भवति, तंजहा-अप्पा पडिलेहा १ वेसासिए रूबे २ तवे अणुमए ३ लाघवे पसत्थे ४ विउले|| (शी०) इंदियनिग्गहे ५" ॥ एतच्च भगवता प्रवेदितमिति दर्शयितुमाह उद्देशका ॥२७८॥ जमेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वत्ताए सम्मत्तमेव सम भिजाणिज्जा (सू० २१४) l यदेतद्भगवता-वीरवर्द्धमानस्वामिना प्रवेदितं तदेवाभिसमेत्य-ज्ञात्वा 'सर्वतः सर्वैः प्रकारैः सर्वात्मतया सम्यक्त्वमेव समत्वं वा-सचेलाचेलावस्थयोस्तुल्यता 'समभिजानीयात्' आसेवनापरिज्ञया आसेवेतेति ॥ यः पुनरल्पसत्यतया भगवदु पदिष्टं नैव सम्यग् जानीयात्स एतदध्यवसायी स्यादित्याह जस्स णं भिक्खुस्स एवं भवइ-पुटो खलु अहमंसि नालमहमंसि सीयफासं अहियासित्तए, से वसुमं सबसमन्नागयपन्नाणेणं अप्पाणेणं केइ अकरणयाए आउद्दे तवस्सिणो हु तं सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियाए, सेऽवि तत्थ ॥२७८॥ १ पञ्चभिः कारणः अमणानां निग्रन्थानामचेलकत्वं प्रशस्तं भवति, तद्यथा-अल्या प्रतिलेखना । वैश्वसिक रूपं २ तपोऽनुमतं १ लाघवं प्रशस्त - विपुल | इन्द्रियनिग्रहः ५. अनुक्रम २२६] ~2714
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy