SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [४], मूलं [२१५],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: * प्रत सूत्रांक [२१५] -964-6 दीप यप्रेयसीमार्थितस्तनिर्गमोपायमलभमान आत्मोद्वन्धनाय विहायोगमनं तदाऽऽदद्याद्विषं वा भक्षयेत् पतनं वा कुर्याद राङ्गवृत्तिः दीर्घकालं वा शीतस्पर्शादिकमसहिष्णुः सुदर्शनवत् प्राणान् जह्यात् । ननु च वेहानसादिकं बालमरणमुक्तं, तच्चानाय, (शी०) तत्कथं तस्याभ्युपगमः, तथा चागमः-"इच्चेएणं बालमरणेणं मरमाणे जीवे अर्णतेहिं नेरइयभवग्गहणेहिं अप्पाणं उद्देशकः४ संजोएइ जाव अणाइयं च णं अणवयग्गं चाउरंत संसारकतारं भुजो भुजो परियट्टइ'त्ति, अत्रोच्यते, नैष दोपोऽत्रास्मा॥२७९॥ कमाईताना, नैकान्ततः किश्चित्प्रतिषिद्धमभ्युपगतं वा मैथुनमेकं विहाय, अपितु द्रव्यक्षेत्रकालभावानाश्रित्य तदेव प्रतिपिध्यते तदेव चाभ्युपगम्यते, उत्सर्गोऽप्यगुणायापवादोऽपि गुणाय कालज्ञस्य साधोरिति, एतद्दर्शयितुमाह-दीर्घकालं संय-15 मप्रतिपालनं विधाय संलेखनाविधिना कालपर्यायेण भक्तपरिज्ञादिमरणं गुणायेति, एवंविधे खवसरे तत्रापि हानसगा प्रष्ठादिमरणे अपि कालपर्याय एव, यत्कालपर्यायमरणं गुणाय एवं वेहानसादिकमपीत्यर्थः, बलुनाऽपि कालपर्यायेण| यावन्मात्र कर्मासी क्षपयति तदसावल्पेनापि कालेन कर्मक्षयमवामोतीति दर्शयति-'सोऽपि' वेहानसादेविधाता, न केवलमानुपूर्व्या भक्तपरिज्ञादेः कर्तेत्यपिशब्दार्थः, 'तत्र' तस्मिन् वेहानसादिमरणे 'विअंतिकारए'त्ति विशेषेणान्तिय॑न्तिः -अन्तक्रिया तस्याः कारको व्यन्तिकारकः, तस्य हि तस्मिन्नवसरे तद्वेहानसादिकमौत्सर्गिकमेव मरणं, यतोऽनेनाप्याप-12 लावादिकेन मरणेनानन्ताः सिद्धाः सेत्स्यन्ति च, उपसञ्जिहीर्घराह-इत्येतत्' पूर्वोक्तं वेहानसादिमरणं विगतमोहानामाय-18 तनम्-आश्रयः कर्त्तव्यतया तथा हितम् अपायपरिहारतया तथा सुखं जन्मान्तरेऽपि सुखहेतुत्वात् तथा 'क्षम' युक्तं ॥२७९ ॥ १ इत्येतेन वासमरणेन स्त्रियमाणो जीवोऽनन्तरविकभवप्रहणैरात्मानं संयोजयवि यावदनादिकं चानपदपं चातुरन्तं संसारकान्तारं भूयो भूयः परिवर्तते. अनुक्रम [२२८] %25-45-4 ~273~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy