________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [२], मूलं [२०४],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२०४]
॥२७२॥10
दीप अनुक्रम [२१७]
श्रीआचा- भिक्खं च खलु पुट्टा वा अपुट्टा वा जे इमे आहच्च गंथा वा फुसंति, से हंता हणह विमो०८ राङ्गवृत्तिः
खणह छिंदह दहह पयह आलुपह विलुपह सहसाकारह विप्परामुसह, ते फासे धीरो (शी०)
उद्देशकार पुटो अहियासए अदुवा आयारगोयरमाइक्खे, तकिया णमणेलिसं अदुवा वइगुत्तीए
गोयरस्स अणुपुव्वेण संमं पडिलेहए आयतगुत्ते बुद्धेहिं एयं पवेइयं (सू० २०४) 'चः' समुच्चये 'खलु' वाक्यालङ्कारे भिक्षणशीलो भिक्षुस्तं भिक्षु पृष्ट्वा कश्चिद्यथा भो भिक्षो! भवदर्थमशनादिकमाविसर्थ वा संस्करिष्येऽननुज्ञातोऽपि तेनासौ तस्करोत्यवश्यमयं चादुभिर्बलात्कारेण वा ग्राहयिष्यते, अपरस्त्वीपत्सा
ध्वाचारविधिज्ञोऽतोऽपृष्ट्वैव छद्मना ग्राहयिष्यामीत्यभिसन्धायाशनादिकं विदध्यात् , स च तदपरिभोगे श्रद्धाभङ्गाच्चाटुशताग्रहणाच्च रोषावेशान्निःसुखदुःखतयाऽलोकज्ञा इत्यनुशयाच राजानुसृष्टतया च न्यकारभावनातः प्रद्वेषमुपगतो हननादिकमपि कुर्यादिति दर्शयति-एकाधिकारे बद्दतिदेशाद्य इमे प्रश्नपूर्वकमप्रश्नपूर्वकं वा आहारादिकं 'ग्रन्थात्' महतो द्रव्यव्ययाद् 'आहृत्य' ढौकित्वा आहृतग्रन्था वा-व्ययीकृतद्रव्या वा तदपरिभोगे 'स्पृशन्ति' उपतापयन्ति, कथ|मिति चेदर्शयति-'स' ईश्वरादिः प्रद्विष्टः सन् हन्ता स्वतोऽपरांश्च हननादौ चोदयति, तद्यथा-हतेनं साधु दण्डाभि-3॥२७२ ॥ 'क्षणुत'व्यापादयत छिन्नहस्तपादादिकं दहत अग्यादिना पचत उरुमांसादिकं आलुम्पत वखादिकं विलुम्पत सर्वेस्वाः
~259~