SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [२], मूलं [२०२],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचारामवृत्तिः (शी०) ॥२७॥ विमो०८ उद्देशकार सूत्रांक [२०२] दीप अनुक्रम [२१५] अच्छिज्जं अणिसटुं अभिहडं आहहु चेएमि आवसहं वा समुस्सिणोमि से भुंजह वसह, आउसंतो समणा! भिक्खू तं गाहावई समणसं सवयसं पडियाइक्खे-आउसंतो! गाहावई नो खलु ते वयणं आढामि नो खलु ते वयणं परिजाणामि, जो तुम मम अटाए असणं वा ४ वत्थं वा ४ पाणाई वा ४ समारम्भ समुदिस्स कीयं पामिचं अच्छिज अणिसटुं अभिहडं आह१ चेएसि आवसह वा समुस्सिणासि, से विरओ आउसो गाहावई! एयस्स अकरणयाए (सू० २०२) 'स' कृतसामायिकः सर्वसावद्याकरणतया प्रतिज्ञामन्दरमारूढो भिक्षणशीलो भिक्षुः भिक्षार्थमन्यकार्याय वा 'पराक्रमेत' [विहरेत् तिष्ठेद्वा ध्यानव्यग्रो निपीदेवा अध्ययनाध्यापनश्रवणश्रावणाहतः, तथा श्रान्तः कचिदध्यानादी खगवत्तेनं वा विदध्यात्, कैतानि विदध्यादिति दर्शयति-'श्मशाने वा' शबानां शयनं श्मशान-पितृवनं तस्मिन् वा, तत्र च त्वग्वत्तेनं न सम्भवत्यतो यथासम्भव पराक्रमणाद्यायोज्यं, तथाहि-गच्छवासिनस्तत्र स्थानादिकंन कल्पते, प्रमादस्खलि| तादी व्यन्तराद्युपद्रवात् , तथा जिनकल्पा) सत्त्वभावनां भावयतोऽपि न पितृवनमध्ये निवासोऽनुज्ञाता, प्रतिमाप्रतिपन्नस्य तु यत्रैव सूर्योऽस्तमुपयाति तत्रैव स्थानं, जिनकल्पिकस्य वा, तदपेक्षया श्मशानसूत्रम्, एवमन्यदपि यथासम्भव D॥२७॥ ~255~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy