________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [१], मूलं [२०१],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२०१]
18 ज्ञाय' ज्ञात्वा 'मेधावी' मर्यादावान् , तथा पूर्वोक्तं दण्डमन्यद्वा मृपावादादिकं दण्डाद्विभेतीति दण्डभीः सन् नो 'दण्ड
प्राण्युपमर्दादिक समारभेथाः, करणत्रिकयोगत्रिकेण परिहरेदिति, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् । विमोक्षाध्ययने प्रथमोद्देशक इति ॥
दीप अनुक्रम [२१४]
। उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेशकेऽनघसंयमप्रतिपालनाय कशीलपरित्यागोऽभिहितः, स चैतावताऽकल्पनीयपरित्यागमृते न सम्पूर्णतामियादू अतोऽकल्पनीयपरित्यागार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
से भिक्खू परिक्कमिज वा चिटिज वा निसीइज्ज वा तुयहिज वा सुसाणंसि वा सुनागारंसि वा गिरिगुहंसि वा रुक्खमूलंसि वा कुंभाराययणंसि वा हुरत्था वा कहिचि विहरमाणं तं भिक्खुं उवसंकमित्तु गाहावई बूया-आउसंतो समणा! अहं खलु तव अटाए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा पाणाइं भूयाई जीवाइं सत्ताई समारब्भ समुद्दिस्स कीयं पामिचं
For P
OW
अष्टम-अध्ययने द्वितीय-उद्देशक: 'अकल्पनीय विमोक्ष' आरब्धः,
~2544