________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [१], मूलं [२०१],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचाराजवृत्तिः (शी०) ॥२६॥
सूत्रांक
[२०१]
दीप अनुक्रम [२१४]
उड्डे अहं तिरियं दिसासु सव्वओ सव्वावंति च णं पाडियक जीवेहि कम्मसमारम्भे
विमो०८ णं तं परिन्नाय मेहावी नेव सयं एएहिं काएहिं दंडं समारंभिजा नेवन्ने एएहिं काएहिं
उद्देशका दंडं समारंभाविजा नेवन्ने एएहिं काएहिं दंडं समारंभंतेऽवि समणुजाणेजा जेवऽन्ने एएहिं काएहिं दंडं समारंभंति तेसिपि वयं लज्जामो तं परिन्नाय मेहावी तं वा दंड अन्नं वा नो दंडभी दंड समारंभिजासि तिबेमि (सू० २०१)॥ विमोक्षाध्ययनो
देशकः ८-१॥ अर्द्धमपस्तिर्यग्दिक्षु 'सर्वतः' सः प्रकारैः सर्वा याः काश्चन दिशः चशब्दादनुदिशश्च 'णम्' इति वाक्यालङ्कारे 'प्रत्येक है जीवेषु' एकेन्द्रियसूक्ष्मेतरादिकेषु यः कर्मसमारम्भः-जीवानुद्दिश्य य उपमर्दरूपः क्रियासमारम्भः 'णम्' इति वाक्या
लङ्कारे तं कर्मसमारम्भं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत, कोऽसौ ?-'मेधावी' मर्यादाव्यवस्थित इति, कथं प्रत्याचक्षीतेत्याह-नैव स्वयमात्मना 'एतेषु' चतुर्दशभूतनामावस्थितेषु 'कायेषु' पृथिवीकायादिषु 'दण्डम्' उ-12 पमर्दै समारभेत, न चापरेण समारम्भयेत्, नेवान्यान् समारभमाणान् समनुजानीयात् , ये चान्ये दण्डं समारभन्ते, सुन्व्यत्ययेन तृतीयार्थे षष्ठी, तैरपि वयं लज्जाम इत्येवं कृताध्यवसायः सन् तजीवेषु कर्मसमारम्भं महतेऽनर्थाय 'परि
-5921
॥२६९॥
~253~