________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [२], मूलं [२०२],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२०२]
दीप
मायोज्यं, शून्यागारे वा गिरिगुहायां वा 'हुरत्था वत्ति अन्यत्र वा ग्रामादेवहिस्तं भिक्षु क्वचिद्विहरन्तं गृहपतिरुपसंक्रम्य विनेयदेशं गत्वा 'घूयाद्' वदेदिति, यच भूयात्तद्दर्शयितुमाह-साधुं श्मशानादिषु परिक्रमणादिकां क्रियां कुर्वाणमुपस
इम्य-उपेत्य पूर्वस्थितो वा गृहस्थः प्रकृतिभद्रकोऽभ्युपेतसम्यक्त्वो वा साध्वाचाराकोविदः साधुमुद्दिश्यैतद्रूयात्-यधैते पलब्धापलब्धभोजिनः त्यक्तारम्भाः सानुक्रोशाः सत्य शुचय एतेषु निक्षिप्तमक्षयमित्यतोऽहमेतेभ्यो दास्यामीत्यभिसन्धाय
साधुमुपतिष्ठते, वक्ति च-आयुष्मन्! भोः श्रमण! अहं संसारार्णवं समुत्तितीर्घः 'खलुः' वाक्यालङ्कारे 'तवार्थाय' युष्म
निमित्तं अशनं वा पानं वा खादिम वा स्वादिमं वा तथा वस्त्रं वा पतनहं वा कम्बलं वा पादपुञ्छनं वा समुद्दिश्यKIआश्रित्य किं कुर्यादिति दर्शयति-पश्शेन्द्रियोच्छासनिश्वासादिसमन्विताः प्राणिनस्तान, अभूवन् भवन्ति भविष्यन्ति ।
चेति भूतानि तानि, तथा जीवितवन्तो जीवन्ति जीविष्यन्तीति वा जीवाः तान् , सक्ताः सुखदुःखेष्विति सत्यास्तान समारभ्य-उपमर्य, तथाहि-अशनाद्यारम्भे प्राण्युपमर्दोऽवश्यंभावी, एतच्च समस्तं व्यस्तं वा कश्चित्प्रतिपद्येत, इयं चाविशुद्धिकोटिहीता, सा चेमा-"आहाकम्मुद्देसिअ मीसज्जा वायरा य पाहुडिआ । पूइअ अज्झोयरगो उग्गमकोडी अ छब्भेआ॥१॥" विशुद्धिकोटिं दर्शयति-'क्रीत' मूल्येन गृहीतं 'पामिच्छति अपरस्मादुच्छिन्नमुद्यतकं गृहीतं, बलास्कारितया वाऽन्यस्मादाच्छिद्य राजोपसृष्टो वाऽन्येभ्यो गृहिभ्यः साधोर्दास्यामीत्याच्छिन्द्यात्, तथा 'अनिसृष्टं परकीय यत्तदन्तिके तिष्ठति न च परेण तस्य निसृष्टं-दत्तं तदनिसृष्टं, तदेवंभूतमपि साधोर्दानाय प्रतिपद्यते, तथा स्वगृहादाहृत्य
आधाकमरिषिके मिश्रजातं बादरा च प्रामतिका । पूतिश्च अध्यवपूरक उद्गमकोटी व पदभेदा ॥१॥
ASSES
अनुक्रम [२१५]
~256~