________________
आगम (०१)
[भाग-2] “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक H], मूलं [१९६...,नियुक्ति: [२५३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१९६]]
दीप अनुक्रम [२०९]
श्रीआचाअथाष्टमं विमोक्षाध्ययनम् (सप्तमं व्युच्छिन्नम्)
विमो०८ रावृत्तिः
उद्देशका (शी०)
उक्तं षष्ठमध्ययन, अथ सप्तमाष्टमाध्ययनमारभ्यते, अधुना सप्तमाध्ययनस्य महापरिज्ञाख्यस्यावसरः, तच व्यवच्छि-| ॥२५९॥ नमितिकृत्वाऽतिलचाष्टमस्य सम्बन्धो वाच्यः, स चायम्-इहानन्तराध्ययने निजकर्मशरीरोपकरणगौरवत्रिकोपसर्ग-18
सन्मानविधूननेन निःसङ्गताऽभिहिता, सा चैवं साफल्यमनुभवति यद्यन्तकालेऽपि सम्यग्निर्याणं स्थादित्यतः सम्यग्निर्या
णप्रतिपादनायेदमारभ्यते, यदिवा निःसङ्गविहारिणा नानाविधाः परीषहोपसर्गाः सोढव्या इत्येतत्प्रतिपादितं, तत्र मारदाणान्तिकोपसर्गनिपाते सति अदीनमनस्केन सम्यग्नियोणमेव विधेयमित्यस्यार्थस्य प्रतिपादनायेदमारभ्यते इत्यनेन स-18 INम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमद्वारायातोर्थाधिकारी द्वधा, तत्रा जाप्यध्ययनार्थाधिकारः प्रागभिहितः, उद्देशार्थाधिकारं तु नियुक्तिकारो विभणिषुराह
असमणुन्नस्स विमुक्खो पढमे बिइए अकप्पियविमुक्खो। पडिसेहणा य रहस्स चेव सम्भावकहणा य ॥२५३॥ तइयंमि अंगचिट्ठाभासिय आसंकिए य कहणा य । सेसेसु अहीगारो उवगरणसरीरमुक्खेसु ॥ २५४ ॥ उसंमि चउत्थे बेहाणसगिद्धपिट्ठमरणं च । पंचमए गेलन्नं भत्तपरिक्षा य बोद्धब्बा ।। २५५ ॥ ण्ट्ठमि उ एग इंगिणिमरणं च होइ बोद्धव्वं । सत्तमए पडिमाओ पायवगमणं च नायब्वं ।। २५६ ॥
॥ २५९॥
अष्टम-अध्ययनं 'विमोक्ष' आरब्धः,
~2334