________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [४], मूलं [१९३],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ।
प्रत
सूत्रांक [१९३]
दीप
4%AAAAA%
उप्पइए पडिवयमाणे वसट्टा कायरा जणा लूसगा भवंति, अहमेगेसिं सिलोए पावए भवइ, से समणो भबित्ता विभंते २ पासहेगे समन्नागरहिं सह असमन्नागए नममाणेहिं अनममाणे विरपहिं अविरए दविएहिं अदविए अभिसमिच्चा पंडिए मेहावी निट्टिय? वीरे आगमेणं सया परकमिजासि तिबेमि (सू० १९३) ॥ इति
धूताध्ययने चतुर्थ उद्देशकः ६-४॥ केचन-विदितवेद्या वीरायमाणाः सम्यगुत्थानेनोत्थाय पुनः प्राण्युपमर्दका भवन्तीति, कथमुस्थाय:-किमहमनेन 'भोः' इत्यामन्त्रणे 'जनेन' मातापितृपुत्रकलत्रादिना स्वार्थपरेण परमार्थतोऽनर्थरूपेण करिष्यामीति, न ममायं कस्यचिसादपि कार्यस्य रोगापनयनादेरलमित्यतोऽनेन किमहं करिष्ये', यदिवा प्रविब्रजिषुः केनचिदभिहितः किमनया सिकताक
वलसन्निभया प्रत्रज्यया करिष्यति भवान् ?, अदृष्टवशायातं तावदोजनादिकं भुड्क्ष्वेत्यभिहितो विरागतामापन्नो ब्रवीतिकिमहमनेन भोजनादिना करिष्ये?, भुक्तं मयाऽनेकशः संसारे पर्यटता तथापि तृप्ति भूत्, तकिमिदानीमनेन जन्मना | भविष्यतीत्येवं मन्यमाना एके विदितसंसारस्वभावा उदित्वाऽप्येवं ततो 'मातरं जननीं 'पितरं' जनयितारं 'हित्वा' त्यक्त्वा 'ज्ञातयः' पूर्वोपरसम्बन्धिनः स्वजनास्तान् परिगृह्यत इति परिग्रहः-धनधान्यहिरण्यद्विपदचतुष्पदादिः तं, |किम्भूताः-चीरमिवात्मानमाचरन्तो वीरायमाणाः, सम्यक् संयमानुष्ठानेनोत्थाय समुत्थाय विविधैरुपायैहिंसा विहिंसा
अनुक्रम [२०६]
~220