SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [४], मूलं [१९२],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचारावृत्तिः (शी०) धुता.६ उद्देशका सूत्रांक [१९२] ॥२५२॥ दीप अर्थोऽस्यास्तीत्यर्थी, अधर्मेणार्थी अधर्मार्थी, यतो नाम त्वमेवम्भूतोऽतोऽनुशास्यसे, कुतोऽधर्मार्थी ? यतो 'बाल अज्ञः, कुतो वालो?, यत 'आरम्भार्थी' सावद्यारम्भप्रवृत्तः, कुतः आरम्भार्थी ?, यतः प्राण्युपमर्दवादाननुवदन्तद् ब्रूषे, तद्यथा-जहि प्राणिनोऽपरैरेवं घातयन् प्रतश्चापि समनुजानासि गौरवत्रिकानुबद्धः पचनपाचनादिक्रियाप्रवृत्तांस्तपिण्डतकी तत्समक्षं ताननुवदसि कोऽत्र दोषो', न ह्यशरीरैर्द्धर्मः कर्तुं पायेते, अतो धर्माधारं शरीरं यत्नतः पालनीय|मिति, उक्तं च-"शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीराज्जायते धर्मों, यथा बीजारसदबूरः॥१॥" इति, किं चैवं ब्रवीपि त्वं, तद्यथा-'घोरः' भयानको धर्मः सर्वानवनिरोधात् दुरनुचरः उत्-प्रावल्येनेरितः कथितः प्रतिपादितस्तीर्थकरगणधरादिभिरित्येवमध्यवसायी भवांस्तमनुष्ठानत 'उपेक्षते' उपेक्षां विधत्ते, 'णम्' इति वाक्यालङ्कारे, 'अ-1 नाज्ञया' तीर्थकरगणधरानुपदेशेन स्वेच्छया प्रवृत्त इति, क एवम्भूत इति दर्शयति-'एष' इत्यनन्तरोक्तोऽधर्मार्थी बाल आरम्भाधी प्राणिनां हन्ता घातयिता नतोऽनुमन्ता धम्मोंपेक्षक इति, विषण्णः कामभोगेषु, विविधं तदतीति वितर्दो[हिंसकः 'तर्द हिंसाया'मित्यस्मात् कर्तरि पचाद्यच , संयमे वा प्रतिकूलो वितर्दः इत्येवंरूपस्त्वमेष व्याख्यात इत्यतोऽहं| प्रवीमि-वं मेधावी धर्म जानीया इति ॥ एतच्च वक्ष्यमाणमहं ब्रवीमीत्यत आह किमणेण भो! जणेण करिस्सामित्ति मन्नमाणे एवं एगे वइत्ता मायरं पियरं हिच्चा नायओ य परिग्गहं वीरायमाणा समुट्टाए अविहिंसा सुव्वया दंता पस्स दीणे अनुक्रम [२०५] ॥२५२ ~219~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy