________________
आगम
(०१)
प्रत
सूत्रांक [१०६ ]
दीप
अनुक्रम [११०]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ ( मूलं + निर्युक्ति:+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [ १०६], निर्युक्तिः [२१४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
नागो रसे च वारिचरः । कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः ॥ १ ॥ पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु रक्तः प्रयाति भस्मान्ततामबुधः ||२||" अथवा शब्दे पुष्पशालाद्भद्रा ननाश रूपे अर्जुनकतस्करः गन्धे गन्धप्रियकुमारः रसे सौदासः स्पर्शे सत्यकिः सुकुमारिकापतिर्वा ललिताङ्गकः, परत्र च नारकादियातनास्थानभयमिति । एवं शब्दादीनुभयदुःखस्वभावानवगम्य यः परित्यजेदसौ के गुणमवाप्नुयादित्याह
से आय नावं वेयवं धमवं वंभवं पन्नाणेहिं परियाणइ लोयं, मुणीति वुच्चे, धम्मविऊ उज्जू, आवसोए संगमभिजाणइ (सू० १०७ )
यो हि महामोहनिद्रावृते लोके दुःखमहिताय जानानो लोकसमयदर्शी शस्त्रोपरतः सन् शब्दादीन् कामगुणान् दुःखेकहेतूनभिसमन्वागच्छति ज्ञपरिज्ञया प्रत्याख्यान परिज्ञया च प्रत्याचष्टे 'स' मुमुक्षुरात्मवान्-आत्मा ज्ञानादिकोऽस्यास्तीत्यात्मवान्, शब्दादिपरित्यागेन ह्यात्माऽनेन रक्षितो भवति, अन्यथा नारकै केन्द्रियादिपाते सत्यात्म कार्याकरणात्कुतोऽस्यात्मेति पाठान्तरं वा 'से आयवी नाणवी' आत्मानं श्ववादिपतनरक्षणद्वारेण वेत्तीत्यात्मवित्, तथा ज्ञानंयथावस्थितपदार्थपरिच्छेदकं वेत्तीति ज्ञानवित्, तथा वेद्यते जीवादिस्वरूपम् अनेनेति वेद:- आचाराद्यागमः तं वेत्तीत्ति वेदवित् तथा दुर्गतिप्रसृतजन्तु धरणस्वभावं स्वर्गापवर्गमार्ग धर्म वेत्तीति धर्म्मवित्, एवं ब्रह्म-अशेषमल कलङ्कविकलं योगिशर्म्म वेतीति ब्रह्मवित्, यदिवा अष्टादशधा ब्रह्मेति, एवम्भूतश्चासौ प्रकर्षेण ज्ञायते ज्ञेयं यैस्तानि प्रज्ञानानि - मत्या
For Parts Only
~22~