________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [१०६], नियुक्ति: २१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
शीतो०३
प्रत
सूत्रांक
[१०६]]
%
%
दीप अनुक्रम [११०]
श्रीआचा- चव्यसनोपनिपाताय, इह वा बन्धवधशारीरमानसपीडायै जायत इत्येतज्जानीहि, परिज्ञानाच्चैतत्फलं यदुत-द्रव्यभाव- रामवृत्तिः
स्वापादज्ञानरूपाहुःखहेतोरपसर्पणमिति, किं चान्यत्-'समय'मित्यादि, समयः-आचारोऽनुष्ठानं तं लोकस्यासुमद्रा(शी०) तस्य ज्ञात्वा अन शस्त्रोपरतो भवेदित्युत्तरसूत्रेण सम्बन्धो, लोको हि भोगाभिलाषितया प्राण्युपमदादिकपायहेतुकं क-1
म्र्मोपादाय नरकादियातनास्थानेषूत्पद्यते, ततः कथञ्चिदुदत्त्यावाप्य चाशेषक्लेशवातघ्नं धर्मकारणमार्यक्षेत्रादौ मनुष्य॥१५३॥
जन्म पुनरपि महामोहमोहितमतिस्तत्तदारभते येन येनाधोऽधो ब्रजति, संसारान्नोन्मजतीति, अयं लोकाचारस्तं ज्ञात्वा, |अथवा समभावः समता तां ज्ञात्वा, 'लोकस्येति सप्तम्यर्थे षष्ठी, ततश्चायमर्थो–'लोके' जन्तुसमूहे 'समता' समशत्रुमित्रतां समात्मपरतां वा ज्ञात्वा, यदिवा सर्वेऽप्येकेन्द्रियादयो जन्तवः सदा स्वोत्पत्तिस्थानरिरंसवो मरणभीरवः सुखप्सवो दुःखद्विष इत्येवम्भूतां समतां ज्ञात्वा, किं कुर्यादित्याह-'एत्थ सत्थोवरए', 'अत्र' अस्मिन् पटकायलोके शस्त्राद्रव्यभावभेदादुपरतो धर्मजागरणेन जागृहि, यदिवा यद्यसंयमशस्त्रं प्राणातिपाताद्यास्रवद्वार शब्दादिपञ्चप्रका-15 |रकामगुणाभिष्वङ्गो वा तस्माद्य उपरतः स मुनिरिति, आह च-'जस्सिमें' इत्यादि, यस्य मुनेरिमे-प्रत्यारमवेद्याः
समस्तप्राणिगणेन्द्रियप्रवृत्तिविषयभूताः शब्दरूपरसगन्धस्पर्शा मनोज्ञेतरभेदभिन्ना 'अभिसमन्वागता' इति, अभिः-आKाभिमुख्येन सम्यम्-इष्टानिष्टावधारणतयाऽन्विति-शब्दादिस्वरूपावगमात् पश्चादागता:-ज्ञाता: परिच्छिन्ना यस्य मुनेभै
वन्ति स लोकं जानातीति सम्बन्धः, इदमुक्तं भवति-इष्टेषु न रागमुपयाति नापीतरेषु द्वेषम् , एतदेवाभिसमन्वागमनं वेषां नान्यदिति, यदिवेहव शब्दादयो दु:खाय भवन्त्यास्तां तावत्परलोक इति, उक्तं च-"रका शब्दे हरिणः सर्छ |
-%
१५३॥
~21