________________
आगम
(०१)
प्रत
सूत्रांक
[१०५ ]
दीप
अनुक्रम [१०९ ]
99
[भाग-2] “आचार” मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [ १०५ ], निर्युक्ति: [ २१४]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
| ल्याणास्पदीभवति । अत्र च सुप्तासुप्ताधिकारगाथाः- “जागरह णरा णिचं जागरमाणस्स चहुए बुद्धी । जो सुअइ न सो घण्णो जो जग्गइ सो सया धन्नो ॥ १ ॥ सुअर सुअंतरस सुअं संकियखलियं भवे पमत्तस्स । जागरमाणस्स सुअं थिरपरिचिअमप्पमत्तस्स || २ || नालस्सेण समं सुक्खं, न विज्जा सह निद्दया । न वेरगं पमाएणं, नारंभेण दयालुया ॥ ३ ॥ जागरिआ धम्मीणं आहम्मीणं तु सुत्तया सेआ । वच्छाहिवभगिणीए अकहिंसु जिणो जयंतीए ॥ ४ ॥ सुयइ य अयगरभूओ सुअंपि से नासई अमयभूअं । होहिइ गोणब्भूओ नईमि सुए अमयभूए ॥ ५ ॥ तदेवं दर्शनावरणीयकर्म्मविपाकोदयेन क्वचित्स्वपन्नपि यः संविग्नो यतनावांश्च स दर्शनमोहनीयमहानिद्रापगमाज्जाग्रदवस्थ एवेति । ये तु सुप्तास्तेऽज्ञानोदयाद्भवन्ति, अज्ञानं च महादुःखं दुःखं च जन्तूनामहितायेति दर्शयति---
लोयंसि जाण अहियाय दुक्खं, समयं लोगस्स जाणित्ता, इत्थ सत्थोवरए, जस्सिमे सदा य रुवाय रसाय गंधा य फासा य अभिसमन्नागया भवंति (सू० १०६)
'लोके' पड्जीवनिकाये 'जानीहि ' परिच्छिन्द्या दुःखहेतुत्वाद्दुःखम् - अज्ञानं मोहनीयं वा तदहिताय - नरकादिभ
१] जागृत नरा नि जातो वर्धते बुद्धिः यः खपिति न स धन्यः यो जागर्ति स सदा धन्यः ॥ १ खपिति खपतः श्रुतं शतस्तदितं भवेत्प्रमतस्य जागरतः श्रुतं स्थिरपरिचितमप्रमत्तस्य ॥ २ ॥ नालस्थेन समं सौख्यं न विद्या सह निद्रया न वैराग्यं प्रमादेन नारम्भेण दयालुता ॥ ३ ॥ जामत्ता धर्मिणां अधर्मिणां तु सुप्ता श्रेयसी । वत्साधियभगिन्या अकथयत् जिनो जयन्त्याः ॥ ४ ॥ खपिति चाजगरभूतः श्रुतमपि तस्य नश्यत्यमृतभूतम् । भविष्यति गोभूतो नष्टे श्रुतेऽमृत्तभूते ॥ ५ ॥
Education Internationa
For Parts Only
~20~
org