________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [१०५], नियुक्ति: २१२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१०५]
दीप
श्रीआचा|8| उच्यते, द्रव्यसुप्तो हि निद्रया भवति, सा च दुरन्ता, किमिति ?, यतः स्त्यानदित्रिकोदये सम्यक्त्वावाप्तिर्भवसिद्धि-|| शीतो०३ राङ्गवृत्तिः कस्यापि न भवति, तद्वन्धश्च मिथ्यादृष्टिसास्वादनयोरनन्तानुबन्धिबन्धसहचरितः, क्षयस्वनिर्वृत्तिबादरगुणस्थानकालस(शी०) ख्येयभागेषु कियत्स्वपि गतेषु सत्सु भवति, निद्राप्रचलयोरपि उदये प्राग्वदेव, बन्धोपरमस्त्वपूर्वकरणकालसंख्येयभागान्ते
उद्देशक-१ भवति, क्षयः पुनः क्षीणकषायद्विचरमसमये, उदयस्तूपशमकोपशान्तमोहयोरपि भवतीत्यतो दुरन्तो निद्राप्रमादः । यथा | ॥१५२॥
|च द्रव्यसुप्तो दुःखमवामोत्येवं भावसुप्तोऽपि (इति) दर्शयितुमाह
जह सुत्त मत्त मुच्छिय असहीणो पावए बहुं दुक्खं । तिव्वं अपडियारंपि वट्टमाणो तहा लोगो ॥ २१३ ॥
सुप्तो निद्रया मत्तो मदिरादिना मूच्छितो गाढमर्मप्रहारादिना अस्वाधीनः-परायत्तो वातादिदोपोनवमहादिना यथा बहु दुःखमप्रतीकारमवाप्नोति, तथा भावस्वापे-मिथ्यात्वाविरतिप्रमादकषायादिकेऽपि 'वर्तमानः' अवतिष्ठमानो 'लोक' पाणिगणो नरकभवादिकं दुःखमयामोतीति गाथार्थः ॥ पुनरपि व्यतिरेकदृष्टान्तद्वारेणोपदेशदानायाहएसेव य उवएसो पदित्त पयलाय पंथमाईसुं । अणुहवइ जह सचेओ सुहाई समणोऽवि तह चेव ॥ २१४ ॥ | 'एष एव' पूर्वोक्त उपदेशो यो विवेकावियेकजनितः, तथाहि-सचेतनो विवेकी प्रदीप्ते सति प्रपलायमानः सुखमनु४ भवति, पथिविषये च सापायनिरपायविवेकज्ञा, आदिग्रहणादन्यस्मिन्बा दस्युभयादी समुपस्थिते सति, यथा विवेकी है॥॥१५२॥
सुखेनैव तमपार्य परिहरन् सुखभाग् भवति, एवं श्रमणोऽपि भावतः सदा विवेकित्वाजायदवस्थामनुभवन् समस्तक
अनुक्रम [१०९]
~19~