________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [१०७], नियुक्ति: २१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
शीतो०३
प्रत
(शी०)
सूत्रांक
[१०७]]
दीप अनुक्रम [१११]
श्रीआचा- दीनि तैलॊकं यथावस्थितं जन्तुलोकं तदाधार वा क्षेत्र जानाति-परिच्छिनत्तीत्युक्तं भवति, य एव शब्दादिविषयसङ्गस्य रावृत्तिः परिहर्ता स एव यथावस्थितलोकस्वरूपपरिच्छेदीति । यश्चानन्तरगुणोपेतः स किं वाच्य ? इत्यत आह–'मुणी' त्यादि,
यो ह्यात्मवान् ज्ञानवान् वेदवान् धर्मवान् ब्रह्मवान् प्रज्ञानैयस्तैः समस्तै, लोकं जानाति स मुनिर्वाच्यो, मनुते
मन्यते वा जगतत्रिकालावस्था मुनिरितिकृत्या, किं च-'धम्म' इत्यादि, धर्म-चेतनाचेतनद्रव्यस्वभावं श्रुतचारित्ररूपं ॥१५४॥
वा वेत्तीति धर्मवित्, 'ऋजुरिति ऋजोः-ज्ञानदर्शनचारित्राख्यस्य मोक्षमार्गस्यानुष्ठानादकुटिलो यथावस्थितपदार्थस्वरूपपरिच्छेदाद्वा ऋजुः सर्वोपाधिशुद्धोऽवक्र इतियावत् । तदेवं धर्मविद्दजुर्मुनिः किम्भूतो भवतीत्याह-आवदृ' इत्यादि,
भाषावत्तों-जन्मजरामरणरोगशोकव्यसनोपनिपातात्मकः संसार इति, उक्तं हि-"रागद्वेषवशाविद्धं, मिथ्यादर्शन3. दुस्तरम् । जन्मावर्ते जगक्षिप्त, प्रमादाब्राम्यते भृशम् ॥१॥" भावनोतोऽपि शब्दादिकामगुणविषयाभिलाषः, आवदातश्च श्रोतश्चावर्तश्रोतसी तयो रागद्वेपाभ्यां सम्बन्धः-सङ्गस्तमभिजानाति-आभिमुख्येन परिच्छिनत्ति-यथाऽयं सङ्गः
आवर्तश्रोतसोः कारणं, जानानश्च परमार्थतः कोऽभिधीयते?, योऽनर्थ ज्ञात्वा परिहरति, ततश्चायमर्थः-संसारश्रोत:सङ्गं रागद्वेषात्मकं ज्ञात्वा यः परिहरति स एव आवर्तस्रोतसोः सङ्गस्याभिज्ञाता ॥ सुप्तजाग्रता दोषगुणपरिच्छेदी के गुणभवामुयादित्याह
सीउसिणच्चाई से निग्गंथे अरइरइसहे, फरुसयं नो वेएइ, जागर वेरोवरए, वीरे एवं दुक्खा पमुक्खसि, जरामचुवसोवणिए नरे सययं मूढे धम्म नाभिजाणइ (सू०१०८)
| ॥१५४॥
~23