________________
आगम
(०१)
प्रत
सूत्रांक
[१८]
दीप
अनुक्रम
[२०१]
"
[भाग-2] “आचार” मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [४], मूलं [१८८],निर्युक्ति: [२५२]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचाराङ्गवृत्तिः (शी०)
॥ २५० ॥
| शृण्वन्तीति चेत्तदाह- 'समनोज्ञा' लोकसम्मता जीविष्याम इतिकृत्वा प्रश्नव्याकरणार्थमेव शब्दशास्त्रादीनि शास्त्राव्यधीयते, यदिवा अनेनोपायेन लोकसम्मता जीविष्याम इतिकृत्वैके निष्क्रम्य, अथवा समनोज्ञा उद्युक्तविहारिणः सन्तो जीविष्यामः संयमजीवितेनेत्येवं निष्क्रम्य पुनर्मोहोदयाद् असम्भवन्तः- ते गौरवत्रिकान्यतरदोषात् ज्ञानादिके मोक्षमार्गे न सम्यग्भवन्तो-नोपदेशे वर्त्तमाना विविधं दह्यमानाः कामैर्गृद्धा गौरवत्रिकेऽभ्युपपन्ना विषयेषु 'समाधि' इन्द्रियमणिधानमाख्यातं तीर्थकृदादिभिः यमा (आ) वेदितं (तः) तं 'अजोषयन्तः' असेवमाना दुर्विदग्धा आचार्यादिना शास्त्राभिप्रायेण चोद्यमाना अपि तच्छास्तारमेव परुषं वदन्ति-नास्मिन्विषये भवान् किञ्चिज्जानाति, यथाऽहं सूत्रार्थ शब्दं गणितं निमित्तं | वा जाने तथा कोऽम्यो जानीते ?, इत्येवमाचार्यादिकं शास्तारं हीलयन्तः परुषं वदन्ति, यदिवा शास्ता तीर्थकृदादिस्तमपि परुषं वदन्ति, तथाहि क्वचित्स्खलिते चोदिता जगदुः- किमन्यदधिकं तीर्थकृद्वक्ष्यत्यस्मद्गलकर्त्तनादपीति, इत्यादिभिरपाचीनैरालापैरलीकविद्यामदावलेपाच्छास्त्रकृतामपि दूषणानि वदेयुः ॥ न केवल शास्तारं परुषं वदन्त्यपरानपि
साधूनपवदेयुरित्येतदाह
सीमंता वसंता संखाए रीयमाणा असीला अणुवयमाणस्स बिइया मंदस्त बालया ( सू० १८९ )
शीलम् - अष्टादशशीलाङ्गसहस्रसङ्ख्यं यदिवा महान्न त समाधानं पञ्चेन्द्रियजयः कषायनिग्रहस्त्रिगुप्तिगुप्ठता चेत्येतच्छील विद्यते येषां ते शीलवन्तः, तथा उपशान्ताः कषायोपशमात्, अत्र शीलवग्रहणेनैव गतार्थत्वादुपशान्ता इत्येतद्विशे
For Parts Only
~215~
धुता० ६ उदेशकः४
॥ २५० ॥