________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [४], मूलं [१८८],नियुक्ति: [२५२] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
9655
[१८८]
दीप अनुक्रम [२०१]
|च्छेत् ॥१॥" द्वितीयस्त्वाह-नन्वस्मदाचार्या एवमाज्ञापयन्तीत्युक्ते पुनराह-सोऽपि वाचिकुण्ठो बुद्धिविकलः किं जा-|
नीते?, त्वमपि च शुकवत्साठितो निरूहापोह इत्यादीन्यन्यान्यपि दुर्गृहीतकतिचिदक्षरो महोपशमकारणं ज्ञानं विपरीत| तामापादयन् स्वौद्धत्यमाविर्भावयन भाषते, उक्तं च-"अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय । कृत्स्नं वाडबयमित इति खादत्यङ्गानि दर्पण ॥१॥ क्रीडनकमीश्वराणां कुकुटलावकसमानवाल्लभ्यः । शास्त्राण्यपि हास्यकथा लघुतां वा क्षुल्लको नयति ॥२॥" इत्यादि, पाठान्तरं वा “हेच्चा उवसम अहेगे पारुसियं समारुहंति" त्यक्त्वोपशमम् 'अथ' अनन्तरं बहुश्रुतीभूताः एके न सर्वे परुषतामालम्बन्ते, ततश्चालप्ताः शब्दिता वा तूष्णीभावं भजन्ते हुङ्कारशिरः
कम्पनादिना वा प्रतिवचनं ददति । किं च-एके पुनर्ब्रह्मचर्य-संयमस्तत्रोषित्वा आचारो वा ब्रह्मचर्य तदर्थोऽपि ब्रह्मच४ यमेव तत्रोपित्वा आचारार्थानुष्ठायिनोऽपि तद्भसिंतास्तामाज्ञां-तीर्थकरोपदेशरूपां 'नो इति मग्यमानाः' नोशब्दो देश-II
प्रतिषेधे देशतस्तीर्थकरोपदेशं न बहु मन्यमानाः सातागौरवबाहुल्याच्छरीरवाकुशिकतामालम्बन्ते, यदिवा अपवादमालिम्ब्य वर्तमाना उत्सर्गचोदनाचोदिताः सन्तः नैषा तीर्थकराज्ञेत्येवं मन्यन्ते, दर्शयन्ति चापवादपदानि "कुज्जा भिक्खू 15 गिलाणस्स, अगिलाए समाहियं” इत्यादि, ततश्च यो येन ग्लायति तस्य तदपनयनार्थमाधाकांद्यपि कार्य, स्यादेतत्किं तेषां नाख्याताः कुशीलानां प्रत्यपायाः यथाऽऽशातनाबहुलानां दीर्घः संसार इति?, तदुच्यते-'तुः' अवधारणे, आख्यातमेवैतत्कुशीलविपाकादिकं श्रुत्वा 'निशम्य अवबुध्य च शास्तारमेव परुषं बदन्तीति सम्बन्धः । किमर्थं तर्हि |
१ कुर्याद्भिक्षुग्लानस्य अग्लान्या समाहितं.
%
8-%
%
For P
LOW
~214~