SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [३], मूलं [१८५],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचा- राङ्गवृत्तिः (शी०) धुता० उद्देशका सूत्रांक [१८५] ॥२४५॥ दीप अनुक्रम [१९८] ज्ञात्वेत्यर्थः, कथमिति चेत् तदुच्यते-'सर्वत' इति द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः आहारोपकरणादी क्षेत्रतः सर्वत्र ग्रामादी कालतोऽहनि रात्री वा दुर्भिक्षादौ वा सर्वात्मनेति भावतः कृत्रिमकल्कायभावेन, तथा 'सम्यक्त्व'|मिति प्रशस्तं शोभनं एक समतं वा तत्त्वं सम्यक्त्वं, यदुक्तम्-"प्रशस्तः शोभनश्चैव, एकः सङ्गत एव च । इत्येतैरुप सृष्टस्तु, भावः सम्यक्त्वमुच्यते ॥ १॥" तदेवम्भूतं सम्यक्त्वमेव समत्वमेव वा 'समभिजानीयात्' सम्यगाभिमुख्येन| जानीयात्-परिच्छिन्द्यात्, तथाहि-अचेलोऽप्येकचेलादिक नावमन्यते, यत उक्तम्-"जोऽवि दुवत्थतिवत्थो एगेण अचेलगो व संघरइ । ण हु ते हीलंति परं सब्वेऽवि य ते जिणाणाए ।।१॥" तथा-"जे खलु विसरिसकप्पा संघयणधियादिकारणं पप्प । णऽवमन्नइ ण य हीणं अप्पाणं मन्नई तेहिं ॥ २ ॥ सव्वेऽवि जिणाणाए जहाविहिं कम्मखवणअहाए । विहरति उज्जया खलु सम्म अभिजाणई एवं ॥३॥" ति, यदिवा तदेव लाघवमभिसमेत्य सर्वतो द्रव्यादिना सर्वात्मना नामादिना सम्पक्त्वमेव सम्यगभिजानीयात् , तीर्थकरगणधरोपदेशात् सम्यकुयादिति तात्सयार्थः । एतच नाशक्यानुष्ठानं ज्वरहरतक्षकचूडालङ्काररनोपदेशवद्भवतः केवलमुपन्यस्यते, अपि त्वन्यै बहुभिश्चिरकालमासेवितमित्येतदर्शयितुमाह-'एवम्' इत्य चेलतया पर्युषितानां तृणादिस्पर्शानधिसहमानानां तेषां महावीराणां सकललोकचमत्कृतिकारिणां 'चिररात्रं' प्रभूतकालं यावज्जीवमित्यर्थः, तदेव विशेषतो दर्शयति-'पूर्वाणि' प्रभूतानि वर्षाणि 'रीयमाणानां' योऽपि द्विवनविनत्र एकेन अचेलकी या निर्षदति । नैव हीलयति पर सर्वेऽपि च ते जिनाशायाम् ॥१॥ ये सल विसरशकल्पाः संहननभृत्यादिकारणं | प्राप्य । नाचमन्यते न च हीनमात्मानं मन्यते तेभ्यः ॥२॥ सर्वेऽपि जिनाशायां यथाविधि कर्मक्षपणाएँ । विहरन्युयताः खल सम्बगभिजानास्येवम् ॥३॥ ॥२४५॥ ~205~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy