________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [२], मूलं [१८३],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
दाधुता०६
प्रत
श्रीआचारावृत्तिः (शी०)
सूत्रांक
[१८३]
॥२४१॥
दीप अनुक्रम [१९६]
दुवा पकत्थ अतहेहिं सदफासेहिं इय संखाए एगयरे अन्नयरे अभिन्नाय तितिक्खमाणे परिव्वए जे य हिरी जे य अहिरीमाणा (सू० १८३)
उद्देशका 'अथ' अनन्तरमेके विशवपरिणामतया आसन्नापवर्गतया 'धम्मै श्रुतचारित्राख्यं 'आदाय' गृहीत्वा वस्त्रपतदहा-18 दिधम्मोपकरणसमन्विता धर्मकरणेषु प्रणिहिताः परीषहसहिष्णवः सर्वज्ञोपदिष्टं धर्म चरेयुरिति । अत्र च पूर्वाणि: प्रमादसूत्राण्यप्रमादाभिप्रायेण पठितव्यानीति, उक्तं च-“यत्र प्रमादेन तिरोऽपमादः, स्याद्वाऽपि यलेन पुनः प्रमादः। |विपर्ययेणापि पठन्ति तत्र, सूत्राण्यधीकारवशाद्विधिज्ञाः॥१॥"। किम्भूताः पुनर्धम चरेयुरित्याह-कामेषु मातापिवादिके वा लोके न प्रलीयमाना अप्रलीयमानाः-अनभिषक्का धर्मचरणे 'दृढाः' तपःसंयमादौ द्रढिमानमालम्बमाना | धर्म चरन्तीति, किं च-सर्वी 'गृद्धि' भोगका दुःखरूपतया ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परित्यजेत् ।। तत्परित्यागे गुणमाह-एष' इति कामपिपासापरित्यागी प्रकर्षेण नतः-ग्रहः संयमे कर्मधुननायां वा महामुनिर्भवति | नापर इति । किं च-'अतिगत्य' अत्येत्यातिक्रम्य 'सर्वतः' सर्वैः प्रकारैः 'सझं सम्बन्धं पुत्रकलवादिजनितं कामानु
षटं वा, किं भावयेदित्याह-न मम किमप्यस्तीति यत्संसारे पतत आलम्बनाय स्यादिति, तदभावाच 'इति' उक्तक्रमे-18 ठाणकोऽहमस्मिन् संसारोदरे, न चाहमन्यस्य कस्यचिदिति । एतद्भावनाभावितश्च यत्कुर्यात्तदाह-अत्र' अस्मिन् मौ-INT॥२४१ ॥
नीन्द्रे प्रवचने विरतः सन् सावद्यानुष्ठानाद्दश विधचक्रवालसामाचार्या यतमानः, कोऽसौ?-अनगारः' प्रत्रजितः, एक-II
FarPranaswamincom
~197~