________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [२], मूलं [१८३],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१८३]
SACRACSC
दीप अनुक्रम [१९६]
त्वभावना भावयन्नवमौदर्ये संतिष्ठत इत्युत्तरसूत्रेण सम्बन्धः, इयमेव क्रिया अनन्तरस्त्रेष्वपि लगयितव्येति.किंच'सर्वतः' द्रव्यतो भावतश्च मुण्डो 'रीयमाणः संयमानुष्ठाने गच्छन् , किम्भूत इत्याह-यः अचेलः' अल्पचेलो जिनकल्पिको || वा 'पर्युषितः' संयमे उद्युक्तविहारी अन्तप्रान्तभोजी, तदपि न प्रकामतयेत्याह-'संचिक्खई' संतिष्ठते अवमौदर्ये । न्यूनोदरतायां वर्तमानः सन् कदाचित्प्रत्यनीकतया ग्रामकण्टकैस्तुद्यतेत्येतद्दर्शयितुमाह-स' मुनिवाग्भिराक्रुष्टो वा दण्डादिभिहतो वा लुश्चितो वा केशोत्पाटनतः पूर्वकृतकर्मपरिणत्युदयादेतदवगच्छन् सम्यक्तितिक्षमाणः परिव्रजेदिति, एतच्च भावयेत्, तद्यथा-"पावाणं च खलु भो कडाणं कम्माणं पुबिदुनिन्नाणं दुप्पडिकंताणं वेदयित्ता मुक्खो, |नस्थि अवेयइत्ता, तवसा वा झोसइत्ता" इत्यादि । कथं पुनर्वाग्भिराक्रुश्यत इत्याह-'पलिअंति कर्म जुगुप्सितमनुष्ठान तेन पूर्वाचरितेन कुविन्दादिना प्रकथ्य जुगुप्स्यते, तद्यथा-भो कोलिक ! प्रबजित! त्वमपि मया सार्धमेवं जल्पसीति, अथवा जकारचकारादिभिरपरैः प्रकारैः प्रकथ्य निन्दा विधत्ते, एभिर्वा वक्ष्यमाणैः प्रकाररित्याह-'अतथ्यः' वितभैरसद्भूतैः शब्दैवीरस्वं पारदारिक इत्येवमादिकैः स्पर्शश्च असद्भूतैः साधोः कर्तुमयुक्तः करचरणच्छेदादिभिः स्वकृतादृष्ट-15 | फलमित्येतत् 'सङ्ख्याय' ज्ञात्वा तितिक्षमाणः प्रनजेदिति, यदिवा एतत् सख्याय, तद्यथा-"पंचहिं ठाणेहिं छउ-18
पापानां च खळ भोः कृतानां कर्मणा पूर्व तुषीणांना दुप्पराकान्तानां वेदविला मोक्षः, नास्त्यवेदविला, तपसा वा क्षपयित्वा. २ पञ्चभिः स्थानवछप्रस्थ उत्पमानुपसर्गान् सहते क्षमते तितिक्षते अभ्यासयति, तयथा-यक्षाविद्योऽयं पुरुषः, उन्मादप्राप्तोऽयं पुरुषः, सचिसोऽयं पुषः मम च तद्भपवेदनीयानि कर्माण्युदोर्णानि | भवन्ति यदेष पुरुष आकोशति बन्नाति तेपते पिश्यति परितापयरी, मम चसम्यक् सहमानस्य यावदध्यासीनस्सैकान्ततः कर्मनिर्जरा भवति । पञ्चभिः स्थानः केवली उदीन परीवहानुपसर्मान् यावदध्यासयेत् यावत् ममायासरतः वहबश्या प्रस्थाः श्रममा निर्मन्या उपोर्णान् परीपहोपसर्गान् सम्यक सहिपन्ते यावअध्याति पन्ते.
50%%94%A4
%%
SC-06-2-%
~198~