________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [२], मूलं [१८१],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
धुता०६
प्रत
सूत्रांक
[१८१]
दीप
श्रीआचा- यथातथावस्थितं धर्म प्रतिपद्याप्यथैके मोहोदयात्तथाविधभवितव्यतानियोगेन 'त' धर्म प्रति पालयितुं न शकवन्ति, रावृत्तिः किंभूताः?-कुत्सितं शीलं येषां ते कुशीला इति, यत एव धर्मपालनाशक्ता अत एव कुशीलाः ॥ एवम्भूताश्च सन्तः किंग
कुर्युरित्याह(शी०)|
उद्देशकार वत्थं पडिग्गह कंबलं पायपुंछणं विउसिजा, अणुपुव्वेण अणहियासेमाणा परीसहे ॥२४॥
दुरहियासए, कामे ममायमाणस्स इयाणिं वा मुहत्तेण वा अपरिमाणाए भेए, एवं
से अंतराएहिं कामेहिं आकेवलिएहिं अवइन्ना चेए (सू०१८२) केचिद्भवशतकोटिदुरापमवाप्य मानुषं जन्म समासाद्यालब्धपूर्वी संसारार्णवोत्तरणप्रत्यलां बोधिद्रोणीमङ्गीकृत्य मोक्षतरुबीजं सर्वविरतिलक्षणं चरणं पुनर्दुर्निवारतया मन्मथस्य पारिप्लवतया मनसो लोलुपतयेन्द्रियग्रामस्थानेकभवाभ्यासा-|
पादितविषयमधुरतया प्रवलमोहनीयोदयादशुभवेदनीयोदयासन्नप्रादुर्भावादयशःकीर्तुत्कटतया अवगणय्याऽऽयतिमविI||चार्य कार्याकार्य उररीकृत्य महाव्यसनसागरं साम्प्रतेक्षितयाऽधःकृतकुलकमाचारास्तत्त्यजेयुः, तत्त्यागश्च धम्मोपकरण
परित्यागाद्भवतीत्यतस्तद्दर्शयति-वस्त्रमित्यनेन क्षौमिकः कल्पो गृहीतः, तथा 'पतहः' पात्रं 'कम्बलं' औणिक कल्पं पा
निर्योग वा 'पादपुञ्छनक' रजोहरणं एतानि निरपेक्षतया व्युत्सृज्य कश्चिद्देशविरतिमभ्युपगच्छति, कश्चिद्दर्शनमेवाल- yan, |म्बते, कश्चित्ततोऽपि भ्रश्यति । कथं पुनर्दुर्लभं चारित्रमवाप्य पुनस्तत्त्यजेदित्याह-परीपहान दुरधिसहनीयान 'अनुक-1||
अनुक्रम [१९४]
Halnaturary.orm
~195~