SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [१], मूलं [१७२],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: - M - प्रत सूत्रांक [१७२] गाथा१...३ दीप अनुक्रम [१८६... १९०] COACESSASSAGAROO वक्ष्णो(वक्षो)रुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति तच्छलीपदमित्याचक्षते -"पुराणोदकभूमिष्ठाः, सर्व षु च शीतलाः । ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः॥१॥ पादयोर्हस्तयोश्चापि, श्लीपदं जायते नृणाम् । कर्णोष्ठनाशास्वपि च, केचिदिच्छन्ति तद्विदः॥२॥" तथा 'महुमेहणि ति मधुमेहो-वस्तिरोगः स विद्यते यस्यासौ मधुमेही, मधुतुल्यप्रस्राववानित्यर्थः, तत्र प्रमेहाणां विंशतिर्भेदाः, स्तत्रास्यासाध्यत्वेनोपन्यासः, तत्र सर्व एव प्रमेहाः प्रायशः सर्वदोषोत्थास्तथापि वाताद्युत्कटभेदाद्विशतिर्भदा भवन्ति, तत्र कफादश षट् पितात् वातजाश्चत्वार इति, सर्वेऽपि चैतेऽसाध्यावस्थायां मधुमेहत्वमुषयान्तीति, उक्तं च-"सर्व एव प्रमेहास्तु, कालेनाप्रतिहै कारिणः । मधुमेहत्वमायान्ति, तदाऽसाध्या भवन्ति ते ॥१॥” इति । तदेवं पोडशाप्येते-अनन्तरोक्ताः 'रोगा' व्या धयो व्याख्याताः 'अनुपूर्वशो' अनुक्रमेण 'अर्थ' अनन्तरं 'ण' इति वाक्यालङ्कारे 'स्पृशन्ति' अभिभवन्ति 'आतङ्का' आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः 'स्पर्शाश्च' गाढप्रहारादिजनिता दुःखविशेषाः 'असमञ्जसाः' क्रमयोग-12 पद्यनिमित्तानिमित्तोपन्नाः स्पृशन्तीति सम्बन्धः । न रोगातकैरेव केवलैर्मुच्यते, अन्यदपि यत् संसारिणोऽधिकं स्यात्तदाह-तेषां कर्मगुरूणां गृहवासासक्तमनसामसमजसरोगैः क्लेशितानां 'मरणं' प्राणत्यागलक्षणं 'संप्रेक्ष्य' पर्यालोच्य |पुनरुपपातं च्यवनं च देवानां कर्मोदयात् सचितं ज्ञात्वा तद्विधेयं येन गण्डादिरोगाणां मरणोपपातयोश्चात्यन्तिको|ऽभावो भवति, किं च-कर्मणां मिथ्यात्वाविरतिप्रमादकषाययोगाहितानामबाघोत्तरकालमुदयावस्थायां परिपाकं च 'सम्प्रेक्ष्य' शारीरमानसदुःखोत्पादकं पर्यालोच्य तदुच्छित्तये यतितव्यं ।। स च करुणं स्तनन्तीत्यादिना ग्रन्धेनोपपात % ~186
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy