SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [१], मूलं [१७२],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: जा प्रत सूत्रांक [१७२] गाथा श्रीआचा- रानवृत्तिः (शी०) ॥२३५॥ हस्वैकपादो न्यूनकपाणिर्वा कुणिः, तथा 'खुजिय'ति कुब्जं पृष्ठादावस्यास्तीति कुब्जी, मातापितृशोणितशुक्रदोषेण गर्भ- धुता० ६ स्थदोषोद्भवाः कुब्जवामनकादयो दोषा भवन्तीति, उ च-"गर्भे वातप्रकोपेन, दौहृदे वाऽपमानिते । भवेत् कुब्जा उद्देशका कुणिः पङ्गुको मन्मन एव वा ॥१॥" मूको मन्मन एवेत्येतदेकान्तरिते मुखदोषे लगनीयमिति । तथा-'उदरिं चत्ति चः समुच्चये वातपित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी, तत्र जलोदर्यसाध्यः शेषास्त्वचिरोत्थिताः साध्या ४ इति, ते चामी भेदाः-"पृथक् समस्तैरपि चानिलाद्यैः, प्लीहोदरं बद्धगुदं तथैव । आगन्तुकं सप्तममष्टमं तु, जलोदरं चेति भवन्ति तानि ॥१॥" इति, तथा 'पास मूयं चत्ति पश्य-अवधारय मूकं मन्मनभाषिणं वा, गर्भदोषादेव जातं तदुत्तरकालं च, पञ्चषष्टिर्मुखे रोगाः सप्तस्वायतनेषु जायन्ते, तत्रायतनानि ओष्ठौ दन्तमूलानि दन्ता जिह्वा तालु कण्ठः। सर्वाणि चेति, तत्राष्टावोष्ठयोः पञ्चदश दन्तमूलेष्वष्टौ दन्तेषु पश्च जिह्वायां नव तालुनि सप्तदश कण्ठे त्रयः सर्वेष्वा-10 यतनेविति, 'सूणियं च त्ति शूनत्वं-श्वयथुर्वातपित्तश्लेष्मसन्निपातरक्ताभिघातजोऽयं पोढेति, उक्तं च-"शोफः स्यात् पड्डिधो घोरो, दोषैरुत्सेधलक्षणः । व्यस्तैः समस्तैश्चापीह, तथा रक्ताभिघातजः ॥१॥" इति, तथा 'गिलासणि ति भस्मको व्याधिः, स च वातपित्तोत्कटतया श्लेष्मन्यूनतयोपजायत इति, तथा 'वेवईति वातसमुत्थः शरीरावयवानां कम्प इति, उक्तं च-"प्रकामं बेपते यस्तु, कम्पमानश्च गच्छति । कलापखजं तं विद्यान्मुक्तसन्धिनिबन्धनम् ॥१॥” इति, तथा 'पीढसप्पिं बत्ति जन्तुर्गर्भदोषात् पीढसर्पित्वेनोत्पद्यते, जातो वा कर्मदोषादवति, स किल | R ॥२३५॥ पाणिगृहीतकाष्ठः प्रसप्र्पतीति, तथा 'सिलिवयं'ति श्लीपद-पादादौ काठिन्यं, तद्यथा-प्रकुपितवातपित्तश्लेष्माणोऽधः प्रपन्ना दीप अनुक्रम [१८६... १९०] ~185
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy