________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [१], मूलं [१७७],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचा- राजवृत्तिः
सूत्रांक
(शी)
[१७७]
॥२३६॥
दीप अनुक्रम
यवनायसानेनावेदितोऽपि पुनरपि तद्गरीयस्त्वख्यापनाय प्राणिनां संसारे निर्वेदवैराग्योत्पत्त्यर्थमभिधिर सुकाम आह- धुता०६ तं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया, तामेव सई असई अइअ
18 उद्देशका च उच्चावयफासे पडिसंवेएइ, बुद्धेहिं एयं पवेइयं-संति पाणा वासगा रसगा उदए
उदएचरा आगासगामिणो पाणा पाणे किलेसंति, पास लोए महब्भयं (सू० १७७) 'त' कर्मविपाकं यथावस्थितं तथैव ममावेदयतः शृणुत यूर्य, तद्यथा-नारकतिर्यइनरामरलक्षणाश्चतस्रो गतयः, तत्र नरकगतौ चत्वारो योनिलक्षाः पञ्चविंशतिकुलकोटिलक्षाः त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः वेदनाश्च परमाधार्मिकपरस्परोदीरितस्वाभाविकदुःखानां नारकाणां या भवन्ति ता वाचामगोचराः, यद्यपि लेशतश्चिकथयिषोरभिधेयविपियं न वागवतरति तथाऽपि कर्मविपाकावेदनेन प्राणिनां वैराग्यं यथा स्यादित्येवमर्थं श्लोकैरेव किश्चिदभिधीयते-- "श्रवणलवन नेत्रोद्धारं करक्रमपाटनं, हृदयदहनं नासाच्छेदं प्रतिक्षणदारुणम् । कटविदहनं तीक्ष्णापातत्रिशूलविभेदन, दहनवदनैः कङ्कोरैः समन्तविभक्षणम् ॥शा तीक्ष्णैरसिभिदीप्तैः कुन्तै विषमैः परश्वधैश्चकैः । परशुत्रिशूलमुद्गरतोमरवासीमुषण्ढीभिः ॥ २॥ सम्भिन्नतालुशिरस शिछन्नभुजाश्छिन्नकर्णनासौष्ठाः । भिन्नहृदयोदरान्ना भिन्नाक्षिपुटाः सुदुःखार्ताः॥ ३ ॥ निपतन्त उत्सतन्तो विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं नैरयिकाः कर्मपटलान्धाः ॥४॥ ॥२३॥ छिद्यन्ते कृपणाः कृताम्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषवीचि(वच्छ)भिः परिवृताः संभक्षणव्यापूतः । पाव्यन्ते ||
[१९०]
25*-25
मूल सम्पादकेन अत्र सूत्रक्रम- १७७ अलिखित, तन्मध्ये सूत्र-क्रम १७३ - १७६ न दृश्यते। (आद्य संपादक यहाँ सिर्फ सूत्र १७३ से १७६ का क्रम देना भूल गए है, मेटर के सम्पादनमे कोई भूल नहीं है)
~187