________________
आगम
(०१)
प्रत
सूत्रांक
[१६२ ]
दीप
अनुक्रम [ १७५]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [ ५ ], मूलं [१६२],निर्युक्तिः [२४९]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
तेसु तेसु नाणन्तरेषु चरितंतरेसु संकिया कंखिया विइगिच्छासमावन्ना भेयसमावन्ना कलुससमावन्ना, एवं खलु गोयमा ! समणावि निग्गंथा कंखामोहणिज्जं कम्मं वेदंति, तत्थालंवणं 'तमेव सचं णीसंकं जं जिणेहिं पवेइयं' से णूर्ण भंते! एवं मणं धारेमाणे आणाए आराहप भवति ?, हंता गोअमा ! एवं मणं धारेमाणे आणाए आराहए भवति " किं चान्यत् ? - " वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते कचित्। यस्मात्तस्माद्वचस्तेषां तथ्यं भूतार्थदर्शनम् ॥ १ ॥” इत्यादि ॥ सा पुनर्विचिकित्सा प्रविव्रजिषोर्भवत्यागमापरि कम्तिमतेः, तत्राप्येतत्पूर्वोक्तं भावयितव्यमित्याह
Educatuny Internationa
सहिस्स णं समणुन्नस्स संपव्वयमाणस्स समियंति मन्नमाणस्स एगया समिया होइ १, समियंति भन्नमाणस्स एगया असमिया होइ २, असमियंति मन्नमाणस्स एगया समिया होइ ३, असमियंति मन्नमाणस्स एगया असमिया होइ ४, समियंति मन्नमामाणस्स समिया वा असमिया वा समिआ होइ उवेहाए ५, असमियंति मन्नमाणस्स समिया वा असमिया वा असमिया होइ उवेहाए ६, उवेहमाणो अणुवेहमाणं या उवेहाहि समियाए, इश्चेवं तत्थ संधी झोसिओ भवइ, से उट्टियस्स ठियस्स गई समणुपासह, इत्थवि बालभावे अप्पाणं नो उवदंसिज्जा ( सू० १६३)
For Parts Only
~ 160~
nary